Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 484
________________ | अनन्तसौख्ये तु मोक्षे आदरं शिथिलयसि, तन्नूनं महत्यन्तरे भ्रमितोऽसि, मैवं कुर्वित्यादिप्रकारेण | चाऽऽत्मनोऽनुशास्ति प्रयच्छन् ज्ञानी ममत्वेन न बाध्यते ॥ स्नेहानुबन्धेन तर्हि किं विभावयन्न बाध्यते? इत्याहसंसारो दुहहेऊ दुक्खफलो दुसहदुक्खरूवो य । नेहनियलेहिं बद्धा न चयंति तहा वितं जीवा ।५११॥ जह न तरइ आरुहिउं पंके खुत्तो करी थलं कह वि। तह नेहपंकखुत्तो जीवो नारुऽऽहइ धम्मथलं ।५१२॥ बिजं सोसं मलणं बंधं निप्पीलणं च लोयम्मि । जीवा तिला य पेच्छह पावंति सिणेहसंबद्धा ।५१३॥ दूरुज्झियमज्जाया धम्मविरुद्धं च जणविरुद्धं च । किमकजं जं जीवा न कुणंति सिणेहपडिबद्धा ? ५१४॥ थेवोऽवि जाव नेहो जीवाणं ताव निव्वुई कत्तो ? । नेहक्खयम्मि पावइ पेच्छ पईवो वि निव्वाणं ।५१५॥ सुगमाः ॥ अथ पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थं च सम्बन्धयन्नाह ॥ ४५३ ॥

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516