SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ | अनन्तसौख्ये तु मोक्षे आदरं शिथिलयसि, तन्नूनं महत्यन्तरे भ्रमितोऽसि, मैवं कुर्वित्यादिप्रकारेण | चाऽऽत्मनोऽनुशास्ति प्रयच्छन् ज्ञानी ममत्वेन न बाध्यते ॥ स्नेहानुबन्धेन तर्हि किं विभावयन्न बाध्यते? इत्याहसंसारो दुहहेऊ दुक्खफलो दुसहदुक्खरूवो य । नेहनियलेहिं बद्धा न चयंति तहा वितं जीवा ।५११॥ जह न तरइ आरुहिउं पंके खुत्तो करी थलं कह वि। तह नेहपंकखुत्तो जीवो नारुऽऽहइ धम्मथलं ।५१२॥ बिजं सोसं मलणं बंधं निप्पीलणं च लोयम्मि । जीवा तिला य पेच्छह पावंति सिणेहसंबद्धा ।५१३॥ दूरुज्झियमज्जाया धम्मविरुद्धं च जणविरुद्धं च । किमकजं जं जीवा न कुणंति सिणेहपडिबद्धा ? ५१४॥ थेवोऽवि जाव नेहो जीवाणं ताव निव्वुई कत्तो ? । नेहक्खयम्मि पावइ पेच्छ पईवो वि निव्वाणं ।५१५॥ सुगमाः ॥ अथ पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थं च सम्बन्धयन्नाह ॥ ४५३ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy