SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रकरण रोगातंकसहने सनत्कुमारचक्रिकथा भव- इय धीराण ममत्तं नेहो य नियत्तए सुयाइसु । रोगाइआवईसु य इय भावंताण न वि मोहो ॥ भावना धिया-निर्मलवुद्धया राजन्त इति धीरा-ज्ञानिनस्तेषामिति-उक्तप्रकारेण भावयतां ममत्वं स्नेहश्च सुतादिषु निवर्त्तते, तथा रोगाद्यापत्सु चेति-एवं वक्ष्यमाणन्यायेन भावयतां ज्ञानिनां विमोहोविमूढता न भवति ॥ किं विभावयन ज्ञानी रोगाद्यापत्सु न मुह्यतीत्याह नरतिरिएसु गयाइं पलिओवमसागराइंऽणंताई । किं पुण सुहावसाणं तुच्छमिणं माणसं दुक्खं ॥ | सकयाइं च दुहाई सहसु उइन्नाई निययसमयम्मि । नहु जीवोऽवि अजीवो कयपुव्वो वेयणाईहिं ॥ P रोगपीडाद्यापजनिते मानसे दुःखे समुत्पन्ने कोऽपि ज्ञानी एवं विभावयन्नात्मानमनुशास्ति, तद्यथा-हे जीव ! भवतः पूर्व संसारसागरे परिभ्रमतो नारकतिर्यङ्नरामरेषु दुःखितस्यानन्तानि पल्योपमसागरोपमाणि गतानि, किं पुनर्जिनधर्माचरणप्रभावानुमितसुखावसानं तुच्छंच अल्पकालभाव्येतन्मानसं दुःखं नापयास्यति ?, अपि त्वपयास्यत्येव, मा वैक्लव्यं भजस्वेति भावयन् ज्ञानी तेन दुःखेन न बाध्यते । अपरामपि तद्भावनामाह-'सकयाई चेत्यादि, तद्धेतुसमाचरणेन स्वयमेव ॥४५४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy