________________
पूर्व कृतानि च दुःखानि निजसमये समुदीर्णानि सहस्व, महानिर्जराफलत्वात् सम्यक्सहनस्य, न च II वेदनादिभिः, आदिशब्दात् पराक्रोशदानादिभिः, जीवोऽप्यजीवः कृतपूर्वः कदाचनापि, यदा जीवः Hell जीवत्वं वेदनादिभिः कथमपि न परित्यजति तदा किं वैक्लव्येनेति भावः ॥ अथ केवलतीव्रमहारोगा| पज्जनितदुःखाधिसहनाथ चतुर्थसनत्कुमारचक्रवयुदाहरणगर्भा तद्भावनामाहतिव्वा रोगायंका सहिया जह चक्किणा चउत्थेणं । तह जीव ! ते तुमं पि हु सहसु सुहं लहसि जमणंतं
सुगमा । सनत्कुमारचक्रवत्युदाहरणं तूच्यते
जम्मट्ठाणं जं परमपुरिसहत्थीण विंझरण्णं व । कुरुजणवयप्पसिद्धं तमस्थि हथिणउरं नयरं ॥१॥ भममाणस्स थिरस्स वि धवलस्स वि सयलरंजियजणस्स । अमयकरस्स व जलही समुभवो जस पभावस्स नामेण आससेणो तत्थ नरिंदो पिया य सहदेवी । तस्स सुओ य इमाणं चउदसवरसुमिणपरिकहिओ॥ जाओ सणंकुमारो तस्स य सामंतसूरसंभूओ । सहर्पसुकीलिओ सहपवढिओ बालकालाओ ॥४॥ मित्तं महिंदसीहो त्ति नाम गिण्हइ कलाओ सह तेण । अह से जोव्वणसमयम्मि अन्नया वइ वसंतो १ पवाहस्स-वा. जे. J.॥
॥ ४५५॥