Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
इय भावणाहिं सम्मं णाणी जिणवयणबद्धमइलक्खो । जलणो व्व पवणसहिओ समूलजालं दहइ कम्मं सुखोन्नेया ॥ ज्ञानी जिनवचनबद्धमतिलो भावनाभिः कर्म क्षपयति, न केवलाभिरित्युक्तं, तत्र किमिति ज्ञानसाहाय्यमपेक्ष्यत इत्याशंक्य ज्ञानमाहात्म्यमुत्कीर्त्तयन्नाह—
नाणे आत्ताणं नाणीणं नाणजोगजुत्ताणं । को निज्जरं तुलेजा चरणम्मि परक्कमंताणं ? ॥ ५०२ ॥ नाणेणं चिय नज्जइ करणिज्जं तह य वज्जणिज्जं च । नाणी जाणइ काउं कज्जमकजं च वज्जेउं ॥ ५०३ ।। जसकित्तिकरं नाणं गुणसयसंपायगं जए नाणं । आणा वि जिणाणेसा पढमं नाणं तओ चरणं ॥ ते पुज्जा तियलोए सव्वत्थ वि जाण निम्मलं नाणं । पुजाण वि पुज्जयरा नाणी य चरितजुत्ता य भद्दं बहुस्सुयाणं बहुजणसंदेहपुच्छणिज्जाणं । उज्जोइयंभुवणाणं झीणम्मि वि केवलमयंके ॥ ५०६ || जेसिं च फुरइ नाणं ममत्तनेहाणुबंध भावेहिं । वाहिज्जति न कहमवि मणम्मि एवं विभावेंता ||५०७॥
॥। ४५१ ।।

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516