Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 504
________________ धन्नोऽसि तुम मुणिसीह ! जो सयं निग्गहे समत्थो वि| रोगवियणं सया विह इय अहियासेसि सम्ममिणं Rell सक्को बि सलहणिज्जो तुम्ह पसंसाए जो सया निरओ । सद्दहि पि न तीरंति तुम्ह गुणा पहु ! अउन्नेहिं इय संथुणिऊण मुर्णि सकपसंसाइवइयरं च तहा । तस्स कहि समग्गं वचंति सुरा नियं ठाणं ।२२८/ सिरिचक्कवटिसाहू सणंकुमारो वि कुमरभावम्मि | पन्नास सहस्साई वासाणं चिट्ठिऊण तहा ॥२२९॥ पन्नाससहस्साई अणुपालेऊण मंडलीयपयं । तह वासलक्खमेगं ठाऊणं चक्कवहिपए ॥२३०॥ वासाण लक्खमेगं सम्मं परिवालिऊण पव्वजं | सम्मेयसेलसिहरे गंतुं पज्जंतसमयम्मि ॥२३१॥ काऊण मासमेगं तत्थाणसणं समाहिजोएण । कालं काऊण गतो सणंकुमारम्मि कप्पम्मि ॥२३२॥ आउखए य तत्तो चविऊण महाविदेहवासम्मि । अवणीयकम्मकवओ सिन्झिस्सइ एस मुणिसीहो॥ ॥ इति श्रीसनत्कुमारचक्र'वाख्यानकं समाप्तम् ॥ अपरमपि ज्ञानिनो यत् कुर्वन्ति तदर्शयतिजे केइ जए ठाणा उईरणाकारणं कसायाणं । ते सयमवि वजंता सुहिणो धीरा चरंति महिं ।५२०) १. 'वर्ति कथान'-मु०॥ ॥४७३ ॥

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516