________________
धन्नोऽसि तुम मुणिसीह ! जो सयं निग्गहे समत्थो वि| रोगवियणं सया विह इय अहियासेसि सम्ममिणं Rell सक्को बि सलहणिज्जो तुम्ह पसंसाए जो सया निरओ । सद्दहि पि न तीरंति तुम्ह गुणा पहु ! अउन्नेहिं
इय संथुणिऊण मुर्णि सकपसंसाइवइयरं च तहा । तस्स कहि समग्गं वचंति सुरा नियं ठाणं ।२२८/ सिरिचक्कवटिसाहू सणंकुमारो वि कुमरभावम्मि | पन्नास सहस्साई वासाणं चिट्ठिऊण तहा ॥२२९॥ पन्नाससहस्साई अणुपालेऊण मंडलीयपयं । तह वासलक्खमेगं ठाऊणं चक्कवहिपए ॥२३०॥ वासाण लक्खमेगं सम्मं परिवालिऊण पव्वजं | सम्मेयसेलसिहरे गंतुं पज्जंतसमयम्मि ॥२३१॥ काऊण मासमेगं तत्थाणसणं समाहिजोएण । कालं काऊण गतो सणंकुमारम्मि कप्पम्मि ॥२३२॥ आउखए य तत्तो चविऊण महाविदेहवासम्मि । अवणीयकम्मकवओ सिन्झिस्सइ एस मुणिसीहो॥
॥ इति श्रीसनत्कुमारचक्र'वाख्यानकं समाप्तम् ॥ अपरमपि ज्ञानिनो यत् कुर्वन्ति तदर्शयतिजे केइ जए ठाणा उईरणाकारणं कसायाणं । ते सयमवि वजंता सुहिणो धीरा चरंति महिं ।५२०)
१. 'वर्ति कथान'-मु०॥
॥४७३ ॥