SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे धिया-सम्यग्ज्ञानलक्षणया राजन्त इति धीराः ज्ञानिनः सुखिनो महीं चरन्ति-पर्यटन्ति, किं ज्ञानिभिः कुर्वन्त इत्याह-स्वयमपि ज्ञानेन विज्ञाय तानि वर्जयन्तः-परिहरन्तः, कानीत्याह-जगति यानि गुरूणां कानिचित् स्थानानि, कथंभूतानीत्याह-उदीरणाकारणं-उद्दीपनभूतानि, केषामित्याह-कषायाणाम्-, कटुक - शब्दक्रोधादीनाम्, इदमुक्तं भवति ज्ञानिनः स्वयमपि ज्ञात्वा सर्वाण्यपि कषायोदीरणास्थानानि वर्जयन्ति, श्रवणेऽपि तद्वर्जनेन च कषायाः सर्वथैव नोदीर्यन्ते, कषायाभावे चामृतसिक्ता इव सुखिनस्ते पृथिव्यां * __मनसि पर्यटन्तीति ॥ अपरमपि ज्ञानिनः किं कुर्वन्तीत्याह .: आनन्दः हियनिस्सेयसकरणं कल्लाणसुहावहं भवतरंडं । सेवंति गुरुं धन्ना इच्छंता नाणचरणाई ॥५२१॥ ५ कार्यः सुगमा । नवरं ज्ञानिनोऽपि विशिष्टतरं ज्ञानमिच्छन्तो गुरुं सेवन्त एवेति मंतव्यमिति ॥ ." अपरमपि ज्ञानिनो यदनुतिष्ठन्ति तदाहमुहकडुयाइं अंते सुहाई गुरुभासियाई सीसेहिं । सहियव्वाइं सया वि हु आयहियं मग्गमाणेहिं ॥ इय भाविऊण विणयं कुणंति इह परभवे यसुहजणयं ।जेण कएणऽनोवि ह भूसिज्जइ गुणगणो सयलो ___मुखकटुकानीत्यादि भावयित्वा इह परत्रापि च सर्वसुखजनक विनयं गुर्वादीनां सम्यकुर्वन्ति ॥ ४७४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy