Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 463
________________ भवभावना प्रकरण तद्भाव एव शेषगुणानां सद्भावात् सफलत्वाचेत्यत उत्तमगुणभावनाऽनन्तरं विशेषोत्तमगुणरूपजिन- जिन शासशासनयोधिप्राप्तिभावनात्मिकां द्वादशी भावनामाह न बोधि : प्राप्तिभवरन्नम्मि अणंते कुमग्गसयभोलिएण कहकह वि। जिणसासणसुगईपहो पुन्नेहिं मए समणुपत्तो॥ भावना ___ जिनशासनमेव सुगतिपथः । कथंकथमपि कष्टेनासौ मया प्राप्तः, शेषं सुगमम् ॥ किमित्यसौ . व __ वर्णनम् कष्टेन प्राप्तः ? इत्याहआसन्ने परमपए पावेयव्वम्मि सयलकल्लाणे । जीवो जिणिंदभणियं पडिवाइ भावओ धम्मं ॥४६६॥ '. ___ सुगमा ।। इतश्चायं कष्टप्राप्य इति दर्शयतिमणुयत्तखेत्तमाईहिं विविहहेऊहिं लब्भए सो य । समए य अइदुलंभ भणियं मणुयत्तणाईयं ।४६७॥ : सुयोधा || केन पुनर्वचनेन समये मनुजत्वादिकं दुर्लभमुक्तम् ? इत्याह| माणुस्स खेत्त जाई कुलरुवाऽऽरोग्ग आउयं बुद्धी । सवणोग्गह सद्धा संजमो य लोयम्मि दुलहाई · ॥ ४३२॥

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516