Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown
________________
१०३
[३. ५८-६०]
वैराग्यशतकम् चण्डालः किमयं द्विजातिरथ वा शूद्रोऽथ किं तापसः
किं वा तत्त्वनिवेशपेशलमतियोगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यास्यन्ति ते योगिनः॥ ५८ ॥ त (ख. च. अत ) एव योगिनो ये पथि मार्गे जनैः एवं संभाष्यमाणाः न क्रुद्धाः यास्यन्ति नैव तुष्टमनसो यास्यन्ति । किं० जनैः । इत्यमुना प्रकारेण [ उत्पन्न ] विकल्पजल्पमुखरैः। इतीति किम् ? । अयं किं चण्डालः वा अथवा द्विजो ब्राह्मणः अथवा शूद्रः। अथ किं तापसः । किं वा अथवा योगीश्वरः। किं० योगीश्वरः ? । तत्त्वनिवेशपेशलमतिः तत्त्वनिवेशे पेशला मनोज्ञा मतिर्यस्य असौ । एवंविधा [ये निर्विकल्पास्त एव धन्याः॥५८॥
सखे धन्याः केचित् त्रुटितभवबन्धव्यतिकरा
वनान्ते चित्तान्तर्विषमविषयाशीविषगताः । शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां
नयन्ते ये रात्रिं सुकृतचयचित्तकशरणाः ॥ ५९ ॥ हे सखे ! हे मित्र ! त एव धन्याः केचित् ये एवं प्रकारेण रात्रिं नयन्ते । किं० ते ! । सुकृतचयचित्तैकशरणाः सुकृतानां चयः समूहः सुकृतचयः, सुकृतचयः चित्ते एकं शरणं 'येषां ते सुकृतचयचित्तैकशरणाः । पुनः किं० ते ? । त्रुटितभवबन्धव्यतिकराः त्रुटितो भवबन्धस्य व्यतिकरो येषां ते त्रुटितभवबन्धव्यतिकराः । पुनः किं० ते ?। वनान्ते वनमध्ये चित्तान्तर्विषमविषयाशीविषगताः चित्तान्तः मानसमध्ये विषमो योऽसौ विषय एवाशीविषः दृष्टिविषोरगः [स] गतो येषां ते चित्तान्तर्विषयविषयाशीविषगताः । वा विषमविषयाशीविगलिताः पाठः । किं० रात्रिम् ? । शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगाम् शरच्चन्द्रस्य ज्योत्स्ना शरच्चन्द्रज्योत्स्ना तया] शरत्कालीनचन्द्रमसः कान्त्या धवलेन गगनाभोगेन नभोविस्तारेण सुभगा मनोज्ञा सा शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगा ताम् ॥ ५९॥
एतस्माद् विरमेन्द्रियार्थगहनादायासकादाश्रयाच्
छेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६०॥ १ हं. च. चाण्डालः। २ ज. वा। ३ हं. माना; ख. घ. मानो। ४ ख. ग. घ. 'यान्ति स्वयं । ५ हे. 'योत्स्ना। ६ ख. घ. नयन्त्येते। ७ छ. कोशे श्लोकोऽयं स्थलान्तरे रश्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188