Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 149
________________ ११४ भर्तृहरिकृत-शतकत्रयम् [३. ८८-९०] रथ्याक्षीणविशीर्णजीर्णवसनैः संप्राप्तकन्थासखो निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ८८ ॥ एवंविधः तपस्वी कश्चिद् विरलः स्थितो वर्तते । कीदृशः? । भिक्षाशी भिक्षाभोजनः । पुनः किं० ?। जनमध्यसङ्गरहितः। पुनः किं० तपस्वी ? । सदा सर्वदा स्वायत्तचेष्टः स्वाधीनमानसपरिणामः । पुनः कीदृशः?। दानादानविरक्तमार्गनिरतः दानं च आदानं च दानादाने दानादानयोर्विरक्तमार्गः [तत्र निरतः सावधानः । ] पुनः कीदृशः। रथ्याक्षीणविशीर्णजीर्णवसनैः संप्राप्तकन्थासखः रथ्यायाः क्षीणानि विशीर्णानि (हं. विस्तीर्णानि) जीर्णानि वसनानि रथ्याक्षीणविशीर्णजीर्णवसनानि तैः कृत्वा संप्राप्ता कन्था सखी पत्नी सहायिनी येन सः । पुनः कीदृशः। निर्मानः नोमानी गर्वरहितः ब्रह्मज्ञः (च. छ. आत्मज्ञः)। पुनः किं०। निरहंकृतिः निरहंकारः। पुनः किं० । शमसुखाभोगैकबद्धस्पृहः शमस्य सुखं शमसुखं [ तस्य आभोगः अनुभवः तत्र ] शमसुखाभोगे विस्तारे एका बद्धा स्पृहा येन सः ॥ ८८॥ . , मातर् मेदिनि तात मारुत सखे तेजः सुबन्धो जल भ्रातर् व्योम निबद्ध एष भवतामन्त्यप्रणामाञ्जलिः। युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मल ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ ८९ ॥ . हे मातः ! हे मेदिनि ! हे तात मारुत ! हे सखे तेजः ! हे सुवन्धो जल! (ख. ग. ज्वल) हे भ्रातर व्योम! भवतां पञ्चतत्त्वानां एषः अन्त्यप्रणामाञ्जलिः निबद्धोऽस्ति । तथाविधेयं यथा परब्रह्मणि लीये लीनो भवामि । किं० अहम् ।। युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरनिर्मलज्ञानापास्तसमस्तमोहमहिमा युष्माकं सङ्गः [ युष्मत्सङ्गस्तस्य वशस्तेन ] युष्मत्सङ्गवशेन उपजातो योऽसौ सुकृतोद्रेकः तस्य स्फुरनिर्मलज्ञानेन अपास्ता (? तो) निराकृता ( ? 'तः ) समस्तमोहमहिमा येन स युष्म० ॥ ८९॥ यावत् स्रस्थमिदं कलेवरगृहं यावच्च दूरे जरा यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान आदीप्ते भवने तु कूपख ने प्रत्युद्यमः कीदृशः ॥ ९ ॥ १च. शमसुखो। २ ख. ग. च. सुबन्धोज्वल । ३ ग. अन्त्यः । ४ग. परे ब्रह्मणि । ५घ. स्वास्थ्यमिदं। ६ च. शरीरमरुजं । ७ ग. प्रोद्दीप्ते; हं. ज. उद्दीते। ८ख.. भुवने। ९ख. घ. न. हं. च. हि। १० क. ख. ग. घ. खनन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188