Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
द्वितीयो भागः
श्री धन्वन्तरये नमः अथ मङ्गलाचरणम्
धृतं विश्वं विश्वं नियमततिभिर्येन सुधिया; समग्रो सामग्री सकलसुखदात्री विहितवान् । रुजाक्रम्यन्ते वै खल स्खलितनियमा यस्य हि जनाः; अपायापायाद्वः सकलभुविभतो स हि पिता ॥ त्वत्कारुण्यकणैर्जनोपकरणैः कारुण्यरत्नाकर; रेखामात्रमपि स्खलेम न वयं, त्वीश त्वदीयात्पथः । येन स्याम सदैव नीरुजशरीरा ऋद्विमन्तो वयम् : दिव्यं कुर्म तथा सदा सुखमयं नो मानुषं जीवनम् ।।
०
-
०
0
अथ गकारादि कषायप्रकरणम्
(दृष्टव्य-कषाय प्रयोगों में जिन ओषधियोंकी मात्रा न लिखी हो वह सब समान भाग मिलाकर, २ तोले लीजिए और आधा सेर पानीमें पकाकर आध पाय शेष रहने पर छान लीजिए। विशेष व्याख्याके लिए भा. भै. र. प्रथम भाग पृ. १ अवलोकन कीजिए ।)
For Private And Personal