Book Title: Anusandhan 2014 08 SrNo 64
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२६
अनुसन्धान-६४
स्वस्तिश्रीप्रणयाविभिन्नहृदयो नेमिर्धने भिन्नधीयाद् वोऽभ्युदयं तदंतियुगलीरागाविभागात्मनाम् । येनाऽभाजि भुजोद्धृतेस्तुलयता शोणास्यविश्वम्भरं, स्वःसद्बालतरोः प्रवालविलसच्छालस्य विस्फूर्जितम् ॥५॥
तं श्रीमन्तममन्दानन्दभ(क?)न्दसन्दोहदोहदफलदविशालप्रवालपुष्पकालं दुष्टाष्टकर्मविकर्मधर्मसमूलंकषज्ञप्तिकूलङ्कषाकूलानुकूलसंसर्पणपयोदजालं विमलतराभिवन्द्यानवद्ययदुकुलकमलमरालं श्रीशिवाबालं जिनेश्वरं प्रणामककुंद्यन्तमारोप्य श्रीउन्नतपुरात् श्रीविजयप्रभसूरिभिस्ससन्मानममानस्निग्धतानैर्दिग्ध्यमादिश्यते यथा -
साधनाधीनात्मलाभं चाऽत्र, प्रतिप्रभातं च रोषितरुचिरुचिरराजीविनीजीवितेशसमागमप्रसृमरविहगनादनान्दीघोषपोषश्रवणसमुल्लसितसितकमलिनीवनीहासप्रकाशादिव समुज्ज्वलीभूतभूतले विशीर्णतारकमुक्ताहारमाश्लिष्यति श्रीतरणितरुणे रागारुणगगनलक्ष्म्या सश्रद्धास्तिक-सस्वस्तिकसदःपर्यस्तिकामध्ये श्रीआव[श्यक स्वाध्यायशान्तिकमन्त्रोच्चारपूर्वं श्रीउत्तराध्ययनसूत्रकुमार स्फारवृत्तिशृङ्गारमध्यारोप्य चतुर्विधाभ्यसनसेनाङ्गसशोभं प्रभावनादिवितरणसंप्रीणितबन्दिवृन्दजेगीयमानगौरवपूर्वं विवाहाग्रमहे विधीयमाने प्रह्वीभूतक्रमलग्नदिने श्रीसांवत्सरपर्वयुवराजोऽपि श्रीसङ्कल्पकल्पद्रुमोपमश्रीकल्पसूत्रवाचनाडिण्डिमोद्घोषपूर्वं विविधधर्मकर्मकेलिललितैः सांवत्सरिकचतुर्थीकन्याकरग्रहं सुखेनाऽकरोत् ।
____तत्राऽन्तरायनिकायप्रतिबन्धस्तु श्रीपरमगुरुस्मरणानुबन्धप्रबन्ध एव भावनीयो(यः) । अपरम् - आयुष्यमतां परमभक्तिभामिनीभ्रूविभ्रमावगृहीतमनसां पत्रसितपत्रीमानसप्रियः सुवर्णमुक्ताहारयो(?) सिद्ध इव सुगमो अत एव सचित्रचक्राङ्गोऽपि सुभगः सरस्वत्यावाहो विबुधानुसरणीयभावोऽस्मत्करकमलमलञ्चक्रे। तुष्टिवल्लीपल्लविनीव तद्वचःसुधासेकातिरेकादुल्ललास पौन:पुन्येन । तथैवाऽनुष्ठेयम् । किं चाऽस्माकं उ.श्री...
[एतावन्मात्रमेव पत्रमिदम् ।] (पत्रना पृष्ठभागमां-) पूज्याराध्य सकलभट्टारकसभाभामिनीभालस्थलतिलकायमान भट्टारक श्री१९श्री विजयप्रभसूरीश्वरचरणकमलानाम् ॥ ऊनाबन्दिरे ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298