Book Title: Anusandhan 2014 08 SrNo 64
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-६४
सूरिः श्रीजिनकुशलः, क्षितितललब्धोदग्रयशःप्रसरो(रः) । सेव्यः सैव गुरुभक्त्या, कुशलकृत् किमन्यदेवेन? ॥९॥ आर्या ॥ . एते सर्वेऽपि देवेशाः, मङ्गल-क्षेमकारकाः ।... भवन्तु श्रीजिना नित्यं, विघ्नव्यूहप्रणाशकाः ॥१०॥ . प्रणम्यैतान् पदान् सर्वान्, हृदि ध्यात्वा निजं गुरुम् । सश्रीकान् परया भक्त्या, लेखपत्रे(?) हि लिख्यते ॥११॥
प्रतिपदवनग्रामराजिते ऋद्धिवृद्धिकृतनिवासे अनेकग्राम-अकब्बराबाद-प्रयागवाराणसी-पाटलीपुत्र-चम्पादिनगर-खेट-कर्बट-मडम्बपत्तनादिवभूषिते पूर्वमण्डले सर्वसम्पन्निवासे निश्शेषविलासनिलये विश्वसद्व्यवहारगृहे धर्मकर्मधाम्नि समग्राश्चर्यनिकेतने अतिविस्तीर्णे बङ्गालाभिधानदेशे, वसुधाकामिनीशिरस्तिलकभूते चातुर्वर्ण्यविभूषिते निजनिजधर्मकर्मरते विविधशास्त्रविचक्षणविबुधाश्रिते सौराज्यसुखितसमग्रलोके विविधदेशीयवणिग्जनविहितव्यापारे श्रीमति मकसूदाबादनगरे, तत्र संस्थितान् सत्त्ववत्प्रथमान् समग्रसम्पत्पात्रान् बुद्धिसरिताज़लधीन् विश्वविहितबहुविस्मयान् श्रीपूज्याराध्यध्येयसुगृहीतनामधेयपरमामेयभागधेयान् अनन्यजन्यसौजन्यवर्य-धैर्यौदार्य-सत्य-शील-सन्तोषाद्यनेकप्रगुणगुणमणिरोहणभूधरान् श्रीसर्वज्ञो-पदिष्टविशिष्टश्रीसिद्धान्तसूक्ष्मविचारसारप्ररूपणाप्रवीणमतिधरान् प्रवर्त्तमानसमयानुसारिशुद्धक्रियाकलापकरणसावधानान् सरसेक्षुरस-द्राक्षाखण्डपीयूषयूषसदृशमधुर-जिनवचनविलाससम्प्रीणितश्रोतृजनस्तूयमानान् साहित्यच्छन्दोऽलङ्कार-कर्कशतर्क-वितर्ककठिनकुठारप्रहारभिन्नवावदूकवृन्ददारुप्रसरान् रचितचतुरचित्तहर्षप्रपञ्चित-वैराग्यसोत्कर्षसुधादेश्यदेशनादर्शितसदाचारान् गोक्षीरहीर-मुक्ताफलहार-चन्द्रमण्डलसमुज्ज्वलयशोभरान् प्रोत्तुङ्गपञ्चमेरुमहीधरायमाणपञ्चमहाव्रतभारसमुद्धरणधीरान् बृहत्श्रीवर्धमानविद्याख्यानध्यानविधानदूरीकृतदुष्टकृतोपद्रवान् क्षमा-मार्दवार्जवादिसुसाधुगुणश्रेणिप्रतनूकृतभवान् प्रवर्धमानप्रतिष्ठान् निविरोधिजनशिष्टान् सप्तनयोद्दीपितार्हन्मधुरवाक्यान् सप्तभङ्गस्याद्वादाष्टपक्षनिर्जितकुमतिपतान् निजधिषणाविडम्बितत्रिदशेन्द्रगुर्वभिमानान् श्रीमज्जैनेन्द्रपट्टोदयाचलप्रभासनध्वान्तारातीन् षड्द्रव्यगुण-पर्यायस्वभावविचारामृतपयोधीन् ज्ञान-दर्शन-चारित्रतपो-वीर्यपञ्चाचारपालन-विदग्धान् दुष्कर्ममहीधरपक्षच्छेदनेन्द्रायुधोपमान् जीवपुद्गलक्षीरनीरविवेचन-राजहंसान् सद्धर्मवाणीप्रोष्ठपदमेघगर्जितहर्षितभव्यशिखण्डिनः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298