Book Title: Anusandhan 2014 08 SrNo 64
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जुलाई - २०१४
२५९
शिवसुखपरिदायि तीव्रकृच्छ्र-शमनपटूदयदक्षमेव येन । गिरिवरविशदे च रैवताख्ये, कृतममलं हि तपः स नेमिरव्यात् ॥४||पुष्पिताग्रा।। कररारिनतो जिनपप्रथितो, मधुदीपमदोन्मथनप्रवणः । शितिदीधितिमोहितनिर्जरपः, स ददातु सुखं प्रभुपार्श्वजिनः ॥५॥ तोटकवृत्तम् ॥ दूरीकृत्वाऽनिमिषपचित्तारेकं, बाल्ये योऽयं जगदधिपो नैतान्तम् । छित्त्वा मोहं तत इह लोकव्याप्तं, प्राप्तः सिद्धिं स दिशतु शस्तं वीरः ॥६॥
जलधरमाला ॥ स्वस्तिश्रीजयकारकं जिनवरं कैवल्यलीलाश्रितं, शुद्धज्ञानसुदानयानप्रकरैर्निस्तीर्णभव्यव्रजम् । प्रोल्लासाद्भुतप्रातिहार्यसहितं रागादिविच्छेदकं, तीर्थेशं प्रथमं नमामि सुतरां श्रीआदिनाथाभिधम् ॥७॥ शार्दूलविक्रीडितम् ॥ सर्वाभीष्टवरप्रदानप्रथमो सल्लब्धसिद्धिस्तत, . आख्येयस्य च सन्ति कामसुदुघा कल्पद्रु-चिन्तामणी । ध्यायेद् गौतमनाममन्त्रमनिशं यस्मान्महासिद्धिभाक्, सर्वारिष्टनिवारको ददतु स श्रीगौतमो वाञ्छितम् ॥८॥ वन्दिता सर्वदेवैः सा, वाग्देवी वरदायिनी ।
यस्याः प्राप्ता जनाः सर्वे, ज्ञाततां पूज्यतां च ये ॥९॥ ... स्वस्ति पार्श्वजिनं प्रणम्य तत्र श्रीनागपुर नगर सुभ सुथाने पूज्य - परमपूज्य सर्वोपमाविराजमान कलिकालपण्डितज्ञानी, विशेष तत्त्वनां जांण, पञ्चकाव्यपाठी, जिनसासनना थम्भ, स्याद्वादमतिनां प्ररूपक, एकान्त-अनेकान्त उत्सर्ग-अपवादना जांण, सप्तभङ्गीशुद्धविवहारनां प्ररूपक, उग्रक्रियानां करनहार, उग्र तपना करणहार, धर्मध्यांन-शुक्लध्यांननां ध्यांवनहार, पिण्डस्थ-पदस्थरूपस्थ-रूपातीतध्यांननां जांण, शान्त, दान्त, वैरागी, त्यागी, सौभागी, चारित्रपात्रचूडामनी, महावैद्य, महागोप, अरागी, अद्वेषी, अक्रोधी, अमांनी, अमाई, अलोभी, एकविध असंजमना टालक _____ सत्ताईस साधुगुण सोभित, एवं अनेक उपमा सोभित, परमपूज्य श्रीमहाराजसाहिबजी श्रीश्रीश्री १०८
श्रीसुखलालजी महाराजजी कृपासिन्धु, गुणसमुद्र चरणकमलायने श्रीरतलाम - सेती दासानुदास पायरंजरेणुसमांन सदां आज्ञाकारी मगनीराम वरमेचा की
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298