SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ अनुसन्धान-६४ स्वस्तिश्रीप्रणयाविभिन्नहृदयो नेमिर्धने भिन्नधीयाद् वोऽभ्युदयं तदंतियुगलीरागाविभागात्मनाम् । येनाऽभाजि भुजोद्धृतेस्तुलयता शोणास्यविश्वम्भरं, स्वःसद्बालतरोः प्रवालविलसच्छालस्य विस्फूर्जितम् ॥५॥ तं श्रीमन्तममन्दानन्दभ(क?)न्दसन्दोहदोहदफलदविशालप्रवालपुष्पकालं दुष्टाष्टकर्मविकर्मधर्मसमूलंकषज्ञप्तिकूलङ्कषाकूलानुकूलसंसर्पणपयोदजालं विमलतराभिवन्द्यानवद्ययदुकुलकमलमरालं श्रीशिवाबालं जिनेश्वरं प्रणामककुंद्यन्तमारोप्य श्रीउन्नतपुरात् श्रीविजयप्रभसूरिभिस्ससन्मानममानस्निग्धतानैर्दिग्ध्यमादिश्यते यथा - साधनाधीनात्मलाभं चाऽत्र, प्रतिप्रभातं च रोषितरुचिरुचिरराजीविनीजीवितेशसमागमप्रसृमरविहगनादनान्दीघोषपोषश्रवणसमुल्लसितसितकमलिनीवनीहासप्रकाशादिव समुज्ज्वलीभूतभूतले विशीर्णतारकमुक्ताहारमाश्लिष्यति श्रीतरणितरुणे रागारुणगगनलक्ष्म्या सश्रद्धास्तिक-सस्वस्तिकसदःपर्यस्तिकामध्ये श्रीआव[श्यक स्वाध्यायशान्तिकमन्त्रोच्चारपूर्वं श्रीउत्तराध्ययनसूत्रकुमार स्फारवृत्तिशृङ्गारमध्यारोप्य चतुर्विधाभ्यसनसेनाङ्गसशोभं प्रभावनादिवितरणसंप्रीणितबन्दिवृन्दजेगीयमानगौरवपूर्वं विवाहाग्रमहे विधीयमाने प्रह्वीभूतक्रमलग्नदिने श्रीसांवत्सरपर्वयुवराजोऽपि श्रीसङ्कल्पकल्पद्रुमोपमश्रीकल्पसूत्रवाचनाडिण्डिमोद्घोषपूर्वं विविधधर्मकर्मकेलिललितैः सांवत्सरिकचतुर्थीकन्याकरग्रहं सुखेनाऽकरोत् । ____तत्राऽन्तरायनिकायप्रतिबन्धस्तु श्रीपरमगुरुस्मरणानुबन्धप्रबन्ध एव भावनीयो(यः) । अपरम् - आयुष्यमतां परमभक्तिभामिनीभ्रूविभ्रमावगृहीतमनसां पत्रसितपत्रीमानसप्रियः सुवर्णमुक्ताहारयो(?) सिद्ध इव सुगमो अत एव सचित्रचक्राङ्गोऽपि सुभगः सरस्वत्यावाहो विबुधानुसरणीयभावोऽस्मत्करकमलमलञ्चक्रे। तुष्टिवल्लीपल्लविनीव तद्वचःसुधासेकातिरेकादुल्ललास पौन:पुन्येन । तथैवाऽनुष्ठेयम् । किं चाऽस्माकं उ.श्री... [एतावन्मात्रमेव पत्रमिदम् ।] (पत्रना पृष्ठभागमां-) पूज्याराध्य सकलभट्टारकसभाभामिनीभालस्थलतिलकायमान भट्टारक श्री१९श्री विजयप्रभसूरीश्वरचरणकमलानाम् ॥ ऊनाबन्दिरे ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy