SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ १२५ (११) उन्नतपुरात् श्रीविजयप्रभसूरिलिखितं पत्रम् - सं. मुनि सुयशचन्द्र-सुजसचन्द्रविजय प्रस्तुत पत्र श्रीविजयप्रभसूरिजीए ऊनानगरथी लख्यो छे. घणुं करीने आ प्रसादपत्र हशे. कोई मुनिराजना पत्रना उत्तररूपे लखायेल आ पत्र छे. प्रारम्भनां ५ पद्योमां श्रीनेमिनाथपरमात्मानी स्तुति करी छे. शेष पत्र गद्यबद्ध छे. तेमां पूज्यश्रीए करेली 'सांवत्सरिकचतुर्थीकन्याकरग्रह'नी कल्पना ध्यानार्ह छे. अन्य पत्रोनी जेम चातर्मास दरम्यान सभामां (प्रवचनमां) करेल आवश्यकसूत्र अने उत्तराध्ययनसूत्रवृत्ति वाचननी नोंध पण अगत्यनी गणाय. ___ पत्र अपूर्ण छे छतां मजानो छे. प्रस्तुत पत्रनी नकल अमने सुरत-श्री नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिरमांथी प्राप्त थई छे. ते आपवा बदल संस्थाना व्यवस्थापकोनो खूब-खूब आभार. स्वस्तिश्रीसुभगोऽपि गोपललनालीलारसे सारसे, यः पाणिग्रहसङ्ग्रहाग्रहवशात् तूष्णीमपुष्यात्(ज्) जिनः । स्वप्राचीननितम्बिनीभवभुवो मन्ये निदिध्यासया, प्रजैकप्रणिधिः कृतावधिविधिर्नूनं नियुक्तोऽमुना ॥१॥ स्वस्तिश्रीस्तिमितामितादरभरस्थिग्धोरसा यः प्रभुर्वीवाहव्यपदेशतः प्रियतमामाहूय राजीमतीम् ।। नित्यानन्दघने सुसिद्धिभवने तत्सङ्गरङ्गे चिरं, शुद्धाभोगदशाभियोगरसिको योगीन्द्रमुख्योऽप्यभूत् ॥२॥ ('योगाधिभूरप्यभूत्' इति पाठान्तरम् ।) स्वस्तिश्रीवदनारविन्दमधुपस्सन्त्यज्य राज्यं जवात्(द्), . यः साम्राज्यमनन्तमुत्तरतरं निर्वाणपुर्या ललौ । दक्षाध्यक्ष! गजो रजोवदपरोऽप्याप्तुं परोत्कर्षितां, को वा नोपनतामपि श्रियमहो! तुच्छां जहत्यच्छधीः ॥३॥ स्वस्तिश्रीमदनः परास्तमदनोऽप्यासीद् विलासीश्वरो, यः श्यामोऽपि विशुद्धकीर्तिललितैविश्वं चकारोज्ज्वलम् । सन्त्यज्याऽपि पुरा सुरार्यविनतो यो नाम राजीमतीं, स्वीचक्रे सुचिरं शिवाश्रयगतोऽप्युच्चैर्न मन्दाक्षवान् ॥४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy