Book Title: Anusandhan 2006 02 SrNo 35
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ श्री स्तम्भतीर्थस्थित-अकब्बरसाहिप्रतिबोधक-युगप्रधान श्री जिनचन्द्रसूरि प्रति मेदिनीतटात् वाचकोत्तंसश्रीसमयसुन्दरगणिप्रेषिता नवनवत्यधिकनवशताक्षरा महादण्डकाख्या विज्ञप्ति-पत्री सकलविमलशाश्वतस्वस्तिमज्ज्योतिरुद्योतितं सर्वसूर्यादिमन्त्रेषु तन्त्रेषु सर्वत्रभूर्जादिपत्रेषु यन्त्रेषु विद्यापवित्रेषु मिथ्यात्ववल्लीलवित्रेषु दत्तात्मभक्तातपत्रेषु संसिद्धिसत्रेषु मित्रेषु लिप्या विचित्रेषु वाद्यं पुनर्यं च बालाः पतद्वक्त्रलाला लसत्कण्ठपीठेषु मुक्तादिमाला अनाश्लिष्टसंसारमायादिजम्बालजाला: सुभाला: सुबुद्ध्या विशालाः समात्मीयनालप्रणालाः करालास्त्रिकालाः सदा सन्मुदा पठन्तीह पूर्वं तथाऽव्रक्षणे धातुरूपस्वरूपं नतानेकभूपं सदाम्नायपानीयकूपं सदाप्यव्ययं न व्ययं सन्मनोहारि सर्वत्रविस्तारि मिथ्यात्वसंहारि सम्यक्त्वसंस्कारि दुर्बुद्धिनिर्वारि सद्बुद्धिसञ्चारि निर्वाणनिर्धारि तीर्थेशधामेव शीर्षप्रचण्डेन दण्डेन सम्प्रोल्लसत्कीर्तिपिण्डेन दीप्तेः करण्डेन नित्यमखण्डेन युक्तं तदूर्ध्वं महेन्द्रध्वजेनाऽपि कुम्भेन सर्वद्धिलम्भेन संशोभितं वर्णमेकं पुनः पद्मनाथो विरञ्चिर्वृषाङ्कश्च देवत्रयं यत्र नित्यं मिलित्वा स्थितं वक्रधारं कृपाणं तथा लोहगोलं यको दानवो मानवो व्यन्तरः किन्नरो राक्षसो यक्ष-वैताल-वैमानिक-प्रेत-गन्धर्व-विद्याधर-क्षेत्रपालादिदिक्पालभूतव्रजो भास्करो भासुरश्चञ्चुरश्चन्द्रमा मञ्जुलो मङ्गलः सोमपुत्रः पवित्रस्तथा सन्ततिर्गीष्पतिर्भार्गवो नीलवासास्तथा सैहिकेयश्शिखी यो ग्रहो दुर्ग्रहो या च नक्षत्रमाला विशाला तथा शाकिनी डाकिनी नाकिनी किन्नरी सुन्दरी मन्त्रिणी तन्त्रिणी यन्त्रिणी दुष्टनारी तथा केशरी चित्रकः कुञ्जरो वेसरः सौरभेयस्तुरङ्गो विरङ्गः कुरङ्गो महाङ्गो भुजङ्गस्तथाऽन्योऽपि जीवो महादुष्टबुद्धिः सदाऽस्माकमेकाग्रचित्ताद् भृशं भक्तिभाजां सुराजां विरूपं स्वरूपं विधास्यत्यहो तं वयं मारयिष्यामः एतद्द्वयस्य प्रहारैरितीवाऽत्र हेतोर्दधानं तथा सर्ववर्णेषु मुख्यं सुरक्षं सुकक्षं सुलक्षं सुयक्षं सुदक्षं सुपक्षं विरञ्च्यात्ममार्तण्डसौख्यादिवर्याभिधाधायकं नायकं त्रायकं दायकं संविभाव्येति सम्यग्वर्णं सुवर्णं लवर्णो वराकः श्रियोर्वीयकं संश्रितः सोऽपि सत्त्वाधिकोदात्तश्रियं देवदूष्यावृतात्मीयशीर्षोपरिन्यस्तप्रशस्तस्फुरत्कामकुम्भान्वितं तं तथा विश्वरेतः सुता सर्वदेवैर्नता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98