Book Title: Anusandhan 2006 02 SrNo 35
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
14.
अनुसन्धान ३५ वरात्काणके पार्श्वनाथं च जूत्कृत्य वैशाखमासे द्वितीये नवम्यह्नि साडम्बरं सन्मुहूर्तेऽहमत्राऽऽजगामाऽऽशु सङ्घोपि सर्वो भवन्नामतः प्रापितो धर्मलाभं जहर्ष प्रकर्ष ततः प्रातरुत्थाय सङ्घाग्रतः श्रीविपाक श्रुते वाच्यमाने पुनर्हर्षनन्देर्मुनेर्मेघनाम्नः क्रमाद् बाणरुद्रादिकृष्णांहिपक्षाभिधाने तपस्यद्भुते वाह्यमाने प्रतिक्रान्ति-सामायिकाहत्पदार्चादिसद्धर्मकार्ये विशेषेण सद्भव्यवर्णो भृशं प्रेर्यमाणे विने यस्य सत्सप्तमाले पुनः पाठ्यमाने सति श्रीमहापर्वराजाधिराजः समागात्तदोत्पन्नरङ्गद्विवेकातिरेकेण सन्मन्त्रिसङ्ग्राममल्लेन भास्वत्कनीयः समर्थो न सद्धर्मशाला समागत्य सङ्घस्य सम्यक् समक्षं क्षमाश्रान्तिपूर्वं स्फुटं कल्पपुस्तं प्रशस्तं. समादाय सायं निजायां मुदा मन्दिरायां स्फुरच्चन्दिरायां समानीय कृत्वा निशाजागरां सुन्दरां देवगुर्वादिगीतादिगानैः सुदानैः प्रगे सर्वसङ्घ समाकार्य वर्यातिविस्फारकश्मीरजन्मच्छटाच्छोटपूगीफल-प्रौढसन्नालिकेरादिदानैः सत्कृत्य शृङ्गारितेभकुम्भस्थलारूढरङ्गत्कुमारस्फुरत्पञ्चशाखाम्बुजे स्थापयित्वा महापञ्चशब्दादिवाजिवनिर्घोषपोषं त्रिके चत्वरे राजमार्गे चतुष्के भृशं भ्रामयित्वा मदीये शयाम्भोजयुग्मे प्रदत्तं ततः सङ्घवाचा मया वाचितं ब्रह्मगुप्तिप्रमाणाभिरामाभिर्वरं वाचनाभिः प्रभावाभिरम्याभिरानन्दतः पुस्तकग्राहिणैवाऽऽक्षिवेदश्रुतीनामिहाऽन्तर्बहिस्ताच्च सम्यग्दृशां पौषधग्राहिपुंसां लसत्कुण्डलाकारपक्वान्नसन्मोदकैः पारणा भीमसंसारकान्तारभीवारणादायि दानं धनं दत्तमाशीलि शीलं तपस्तप्तमष्टाह्निकापक्षमुख्यं पुनर्भावना भावितेत्यादि सद्धर्मरीत्या समाराधितं श्रीमहापर्व सर्वं कृतार्थं कृतं मानवं जन्म मे, तत्पुनस्तातपादैरपि स्वीयपर्वस्वरूपं निरूप्यं, महामन्त्रिराड् भागचन्द्रः सदारङ्गजी भाणजी राघवो वेणिदासोऽपि वाघा च वीरम्मदे सामलो राजसी ईश्वरो मन्त्रिहम्मीरखङ्गारसत्कादि भोजू अमीपाल तेजा समू उग्रमुख्यः पुरान्तश्च मेहाजलः सिद्धराजश्च रेखा सुरत्राण सद्वीरपाला नृपालस्तथा राजमल्लोपि पीथादिकः सर्वसङ्घः सदा वन्दते पूज्यपादान् महादण्डकः ।४।९९९।
श्रीः श्रीः श्री: (राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर, प्रेसकॉपी नं. ७४८, पत्राङ्क १-६, विज्ञप्तिपत्री)
___C/o. प्राकृत भारती १३ A, मेन मालवीय नगर, जयपुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98