Book Title: Anusandhan 2006 02 SrNo 35
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ फेब्रुआरी - 2006 स्तम्भतीर्थं सुतीर्थं च तस्मिंस्तथोकेशवंशाम्बुजोद्बोधने भास्करा रैहडीये कुले गाढराढाधराः श्रीमदुद्बोधरनानि सल्लक्षणाज्ञानविज्ञानचातुर्यविद्याचणाः शीलभास्वच्छ्यिादेवीमातुः प्रलब्धालक्षा विनीताः सुगीताः सुमित्राः पवित्राः सुलावण्यवाणीसुधारञ्जितानेकलोकाः सरोकाः सुदाक्षिण्यनैपुण्यजाग्रत्प्रतापा विपापा गुरोर्जेनमाणिक्यसूरेः सकाशाच्छ्रुताः सारकान्तारकारा विचाराः समुत्पन्नवैराग्यरङ्गत्तरङ्गाः सरङ्गा गृहीतव्रताः सुव्रता गुप्तिगुप्ताः समित्याभियुक्ताः प्रमुक्ताः सुभुक्ताः श्रुतोकास्तपस्तेजसा दीप्यमानाः समानाः सुगानाः सुतानाः सुदानाः सुयानास्ततो जेसलमेरुदुर्गः सुवर्गः सुसर्गो गुरुप्रनपट्टाधिकारास्ततो विक्रमे सत्क्रियाः श्रीफलवर्यां महामन्त्रशक्त्या प्रभोर्मन्दिरे तालकोद्घाटकाः शात्रवोच्चाटका ढिल्लीपुर्यां पुनर्योगिनीसाधकाः सूरिमन्त्रस्फुटाऽऽम्नायसंसाधका गूर्जरेऽजर्जर या तपोटैस्तपोटैः कृता गालिनिन्दामयी पुस्तिका तद्विवादेषु सर्वत्र सम्प्राप्तजाग्रज्जयश्रीप्रवादाः पुनर्यद्गुणाकर्णनाकृष्टसंहृष्टहृत्साहिना मानसम्मानपूर्वं समाकारिता लाभपुर्यां यकैः साहिछप्पाप्रयोगेणाऽङ्गे कलिङ्गे सुबङ्गे प्रयागे सुयागे सुहट्टे पुनश्चित्रकूटे त्रिकूटे किराटे वराटे च लाटे च नाटे पुनर्मेदपाटे तथा नाहले डाहले जङ्गले सिन्धुसौवीरकाश्मीर-जालन्धरे गूर्जरे मालवे दक्षिणे काबिले पूर्वपञ्जाबदेशेष्वमारिभृशं पालयाञ्चक्रिरे प्रापि यौगप्रधानं पदं स्तम्भतीर्थोदधौ दापितं सर्वमीनाभयं यैः पुनः पञ्चकूलङ्कषासङ्गमे साधिताः सूरिमन्त्रेण पञ्चापि पीरा महाभाग्यवैराग्यवन्तः सदा जैनचन्द्रा मुनीन्द्राः सुभट्टारकाः ।३।९९९। प्रवरविदुररत्ननिध्याह्वयाः श्रीउपाध्यायविद्वद्गजेन्द्रा जयादिप्रमोदाः श्रिया सुन्दराः सुन्दरा रत्नतः सुन्दरा धर्मतः सिन्धुरा हर्षतो वल्लभाः साधुतो वल्लभाः प्राज्ञपुण्यप्रधानाः पुन स्वर्णलाभास्तथा नेतृ-जीवर्षि भीमाभिधानास्तथेत्यादिसत्साधुसाध्वीद्विरे फव्रजासेवितांहिद्वयाम्भोजराजी मनोहारिणस्तांस्तथा मालकोटात्तटान् मेदिनीतश्च शिष्याणुसिद्धान्तचारुरुचिर्गणिहर्षतो नन्दनो रत्नलाभो मुनेर्वर्धनो मेघरेखाभिधानौ तथा राजसी खीमसीश्वरो गङ्गदासो गणादिः पतिज्येष्ठनामा मुनिः सुन्दरो मेघजीत्यादि यत्याश्रितः कार्तिकेयाक्षिमित्यद्भुतावर्तवत्या प्रणत्या च विज्ञप्तिमेवं चरीकीर्ति वर्वति निःश्रेयसश्रेणिरत्नाऽऽप्तसत्पूज्यराजक्रमाम्भोजमन्दारसारप्रसादात् तथा पत्तनाच्छीगुरूणामिहाऽऽदेशरत्नं गृहीत्वा विहत्याऽनुसत्सार्थयोगेन सार्द्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98