________________
अज्ञातकर्तृक- अवचूरिसहितं
क्रियावादि-आदि ३६३ पाखण्डी स्वरूप स्तोत्र
.सं. मुनि कल्याणकीर्तिविजय
अनुसंधानना २१मा अंकमां "क्रियावादी - आदि ३६३ पाखण्डीस्वरूप स्तोत्र" प्रकाशित थयेल । ते ज स्तोत्रनुं अवचूरि सहित एक पत्र मळी आव्युं छे । अवचूरि साथेना ते स्तोत्रने अत्रे पुनः प्रकाशित करवामां आवे छे । अवचूरिना कर्ता अवचूरिमां नियुक्तिकारनो उल्लेख करे छे तेथी अनुमान थाय छे के आ स्तोत्रनी रचना निर्युक्तिना आधारे थई छे । जो के आ स्तोत्रनी त्रीजी गाथा 'असीइसयं किरियाणं' आवश्यकनियुक्तिमा अने ध्यानशतकमां प्राप्त छे ए पण ध्यानार्ह छे । प्रस्तुत अवचूरि मात्र त्रण गाथा उपर ज छे | तेमां चारेय वादीओनी संख्या - तेओनुं स्वरूप तथा मान्यता दर्शावेल छे । तथा तेओना भेदोनी स्थापना पण आपेल छे ।
पत्रनुं पंचपाठ-स्वरूप तथा अक्षरोना मरोड वगेरे जोतां तेनुं लेखन १७मा सैकामां थयुं होय तेवुं जणाय छे । अक्षरो सुंदर छे । लेखनमां अशुद्धिओ घणी छे छतां मूल स्तोत्र पूर्व प्रकाशित स्तोत्र करतां घणुं शुद्ध छे । अवचूरिना कर्ता तथा प्रतिलेखक विशे कोई संदर्भ आ पत्रमां प्राप्त थतो नथी । पत्रमां हांसियामा आनो परिचय आपनां लखेलुं छे के ३६३ पाखंडी ० ५०१ ” ।
44
सिरिवज्जसेणपणयं तणयं सिद्धत्थतिसलदेवीणं । पाखंडतिमिरनासन - सूरं वीरं नम॑सामि ॥१॥
( अवचूरि: ) तत् एवं षड्विधे भावे भावसमवसरणम् । भावमीलनमभिहितम् । अथवाऽन्यथा भावसमवसरणं निर्युक्तिकृत् एव दर्शयति । क्रियांजीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः । एतद्विपर्यस्ता अक्रियावादिनः । तथाऽज्ञानिनो ज्ञाननिह्नववादिनः । तथा वैनयिका-विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः । एषां चतुर्णामपि सप्तभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद् भावसमवसरणमिति । एतच्च स्वयमेव नियुक्तिकारोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org