Book Title: Anusandhan 2003 01 SrNo 22
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ अनुसंधान - २२ निरुपमस्तवार्हा एवेष्यन्ते । "हीनाधिकाभ्यामुपमा मृषा" इति वचनात् 11 (93) (६) एते चाऽविरुद्धधर्माध्यासवादिभिः सुचारुशिष्यैः विरुद्धोपमाऽयोगेनाभिन्नजातीयोपमार्हा एवाभ्युपगम्यन्ते । "विरुद्धोपमायोगे तद्धर्मापत्त्या तदवस्तुत्वं" इति वचनात् ॥ ( ९८ ) (७) एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयैः हीनगुणोपमायोग एवाधिकगुणोपमा इष्यन्ते । "अभिधानक्रमाभावेऽभिधेयमपि तथाऽक्रमवद् असत्" इति वचनात् ॥ (१०७) (८) सिद्धं चैतत् प्रवृत्त्यादिशब्दवाच्यतया योगाचार्याणां "प्रवृत्तिपराक्रमजयाऽऽनन्द-ऋतम्भरभेदः कर्मयोगः" इत्यादिविचित्रवचनश्रवणात् ।। 54 (१६६) (९) उक्तं चैतदन्यैरप्यध्यात्मचिन्तकैः । यदाह अवधूताचार्य: "नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः, उदकपयोऽमृतकल्प-ज्ञानाजनकत्वात् । लोकसिद्धास्तु सुप्तनृपाख्यानकगोचरा इवान्यार्था एव" इति ॥ (१७२) (१०) इष्यते चैतदपरैरपि मुमुक्षुभिः । यथोक्तं भगवद्रोपेन्द्रण "निवृत्ताधिकारायां प्रकृतौ धृतिः, श्रद्धा, सुखा, विविदिषा, विज्ञप्तिरिति तत्त्वधर्मयोनयः । नाऽनिवृत्ताधिकारायाम् । भवन्तीनामपि तद्रूपतायोगात् " इति ॥ " (१७८) (११) एते च कैश्चिदिष्टतत्त्वदर्शनवादिभिः बौद्धभेदैः अन्यत्र प्रतिहतवरज्ञानदर्शनधरा एवेष्यन्ते । " तत्त्वमिष्टं तु पश्यतु" इति वचनात् ॥ (२१०) (१२) एतेऽप्याजीविकनयमतानुसारिभिः गोशालकशिष्यैः तत्त्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते । "तीर्थनिकारदर्शनादागच्छन्ति" इति वचनात् ॥ (२२०) (१३) एतेऽपि कल्पिताविद्यावादिभिः तत्त्वान्तवादिभिः परमार्थेनाजिनादय एवेष्यन्ते । " भ्रान्तिमात्रमसदविद्या" इति वचनात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78