Book Title: Anusandhan 2003 01 SrNo 22
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
January-2003
55 (१४) एते चावतकालकारणवादिभिः अनन्तशिष्यैः भावतोऽतीर्णादय एवेष्यन्ते ।
"काल एव कृत्स्नं जगदावर्तयति" इति वचनात् ॥ (२२८) (१५) एतेऽपि परोक्षज्ञानवादिभिः मीमांसकभेदैः नीत्या अबुद्धादय एवेष्यन्ते।
"अप्रत्यक्षा च नो बुद्धि, प्रत्यक्षोऽर्थः" इति वचनात् ॥ (२३१) (१६) एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैः तत्त्वतोऽमुक्तादय
एवेष्यन्ते । "ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिः" इति वचनात् ।। (२३७) (१७) एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैः असर्वज्ञा असर्वदर्शिनश्चेष्यन्ते ।
"बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते" इति वचनात् ॥ (२४४) (१८) एते च सर्वेऽपि सर्वगतात्मवादिभिः द्रव्यादिवादिभिस्तत्त्वेन सदा
लोकान्तशिवस्थानस्था एवेष्यन्ते । “विभुर्नित्य आत्मा" इति वचनात् ।। (२६०) (आधारभूत सन्दर्भ : ललितविस्तरा, सटीका.
हिन्दी अनुवाद सहिता : प्रकाशक : दिव्यदर्शन साहित्य समिति, अमदावाद
ई. १९६३, वि.सं. २०१९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78