Book Title: Anusandhan 2003 01 SrNo 22
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
January-2003
29 तद्यथा-जीवादयो नव पदार्थाः परि परिपाट्या (परिपाट्या) स्थाप्यन्ते । तदधः स्वतः परतः इति भेदद्वयम् । ततोऽप्यधो नित्यानित्यभेदद्वयम् । ततोऽपि अधस्तात् परिपाट्या काल-स्वभाव-नियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते ।
जीव अजीव पुन्य | पाप आश्रव संवर | निर्जरा बन्ध मोक्ष स्वतः | परतः नित्यः अनित्य काल स्वभाव नियति, ईश्वर आत्मा |
पा
(ए स्थापना)
इति स्थापना ॥ ततश्चैवं चारिणकाः । क्रमस्तु यथा-अस्ति जीवः स्वतो नित्यः कालतः (१) तथा अस्ति जीवः स्वतोऽनित्यः कालतः (२) एवं २ । एवं परतोऽपि भङ्गद्वयं-सर्वेऽपि चत्वारः ४ कालेन लब्धाः । स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर एव लभन्ते । ततश्च पञ्चाऽपि चतुष्कका विंशतिर्भवन्ति । साऽपि जीवपदार्थेन लब्धा । एवं अजीवादयोऽपि अष्टौ प्रत्येकं विंशतिं लभन्ते । ततश्च नव विंशतयो मीलित्वा क्रियावादिनामशीतिउत्तरशतं भवति इति १८० ॥
अक्रियावादिनां नाऽस्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतरशीतिरवगन्तव्या । तद्यथा-जीवादीन पदार्थान् समभिलिख्य तदधः, स्व-परभेदद्वयं व्यवस्थाप्यते । ततोऽप्यधः काल-यदृच्छा-नियतिस्वभाव-ईश्वरात्मपदानि षट् व्यवस्थाप्यानि ।
| जीव अजीव आश्रव संवर निर्जरा बन्ध मोक्ष ।
स्वतः
परतः
काल
| यदृच्छा| नियति | स्वभाव ईश्वर | आत्मा
स्थापना । अक्रियावादिनां भेद-८४-भङ्गकानयनोपायस्त्वयम् । नाऽस्ति जीवः स्वतः कालतः (१) तथा नाऽस्ति जीवः परतः कालतः (२) । एवं यदृच्छा-नियति-स्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते । सर्वेऽपि द्वादश (१२) । तेऽपि च जीवादिपदार्थसप्तकेन गुणिताश्चतुरशीतिः इति (८४) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78