________________
[ २६८ ]
भाचा मूळ तथा भाषान्तर
एतं तो तुमं णावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा णावाउसिंचणेण वा वेलेण वा महियाए वा कुसपचएण वा कुरुविंद्रेण वा पिहेहि " णो सेयं परिण्णं परिजाज्जा । ( ७३०)
से भिक्खू वा भिक्खुणी वा णावाए उत्तिगेणं उदयं आसवमाणं पेहाए उवरुवरि णावं कज्जलावेमाणं २ पेहाए णो परं उवसंकमित्त एवं बू या " आउसंतो गाहावइ, एयं ते णावाए उदयं उत्तिगेण आसवति, उवरुवरि वा णात्रा कज्जलावेति " एतप्पग़ारं मणं वा वायं वा णो पुरओ कट्टु विहरेज्जा | अप्पुस्सुए अबहिलेस्से एगतिगएणं अप्पाणं विपोसेज्ज समाहीए, तओ संजयामेव णावासंतारिमे उदए अहारियं ४ रीएज्जा । (७३१)
ति तथा
9 रंध्रे
3
२ प्लाव्यमाना मित्यर्थः ३ अविमनस्कः १ यथार्य भव
आ वहाण पडेला अमुक छिद्रने तसे तमारा हाथ, पग, वाहु, जंघा, उदर, मस्तक, के आखा शरीर बडे या वहाणमां रहेला उलिचण नामना हथियारवडे या वस्त्र, माटी, कमळ पत्र के कुरुविंद नामना घासवडे ढांकी राखो.” तो मुनिए आ वात पण नहि स्वीकारवी. [७३०]
★
मुनि अथवा आर्याए वाणमां छिद्र पडयाथी पाणी भरा जोइ तथा उपरा उपरी वहाणने बुडतुं जोड़ वीजाने ए वात जणाववी नहि अने पोते पण पोताना मनमां ए वावतना संकल्पविकल्प धरवा नहि. किंतु शांत पणे स्वस्वरुपमां रमता रही एकांत प्रदेशमां रहीने समाधिस्थ रहें. ए रोते ब्रहाणथी पार पमाता जळमार्गमां यथासुंदरताए प्रवर्त्तता रहे. [ ७३१]