Book Title: Anekant 1992 Book 45 Ank 01 to 04
Author(s): Padmachandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 90
________________ १६ वर्ष ४५, कि०३ बनेकान्त परिणति है। जैसा कि आप्तमीमांमा में आचार्य समन्त- दोषावरणयोहानिनि: शेषास्यतिशायनात्। भद्र ने कहा है क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥४॥ अध्यक्ष, संस्कृत विभाग, देवागमनभोयानचामरादिविभूतयः । काशी हिन्दू विश्वविद्यालय, मायाविप्पपि दृष्यन्ते नातस्त्वमसि नो महान् ।,१॥ वाराणसी सन्दर्भ-सूची १. अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । १४. न्यायकुमुदचन्द्र, पृ० १११-११४. बश्वरप्रेरितो गच्छेत स्वर्ग नरकमेव ॥ १५. श्वेताश्वतरोपनिषद्, १/६. -उद्धृत, गौडपाद टीका ६१ १६. महाभारत, १२/३०६/३६. आप्तपरीक्षा टीका पद्य २३, स्याद्वादमजरी, १७. मयाध्यक्षेणं प्रकृति: सूयते सचराचरम् । पृ० ४१३-४१७. -गीता, ९/१०. २. क्लेशकर्मविपाकाशयरपरामष्ट: पुरुषविशेष. ईश्वरः । अह कृत्स्नम्य जगतः प्रभवः प्रल यस्तथा। गीता ७/६. ---- योगसूत्र, १, २४. १८. ब्रह्मपुराण, १/३३, विष्णु पुराण, १/२/२६. ३. सां० का० ५७. १६. तथा च वार्षगणाः पठन्ति प्रधानप्रवृत्तिप्रत्यया पुरु४. तत्त्वार्थसूत्र, ५, १-३, ३६ तथा ५, १७-२२. षेणापरिगृह्यमाणादिसर्ग वर्तते । पुक्ति० १६. ५. उत्पाद्ययधोपयुक्त सत् । तत्वार्थसूत्र ५, ३०. २०. पूर्वसिद्धमीश्वरासत्वम् । अनि०, ५/२. ६. बालगंगा परतिलककृत कारिका - यदीश्वरसिद्धी प्रमाणमस्ति, तदा तत्प्रत्यक्षचिन्ता कारणमीश्वर मेके ब्रवते काल परे स्वभाव वा । उपद्यते । तदेव तु नास्ति । अनि०, १/६२. कथं निर्गणतो व्यक्तः कालः स्वभावश्च ।। सांख्यकारिका मे मूलन: उपलब्ध कारिका २१. सांख्यकारिका, ५७ तथा उसकी टोकाये। प्रकृतेः सूकुमारतरं न किञ्चिदम्तीति मे मतिर्भवति। २२. केवलगाणदिवायर-किरणकलाउप्पणामिण्णाणो। या दृष्टाऽम्मीति पुनर्नदर्शनमुपैति पुरुषस्य ।। णवकेवलधुग्गमसुजणिय परमप्पवबएसो।। -सां० का०,६१. -गो. जीव० ६३. ७ तस्माद्युक्तमेतत्पुरुषविमोक्षार्था प्रकृतेः प्रवृत्तिर्न चैनन्य- असहायणाणदंसणसहिओ इदि केवली हु जोगेण । प्रसग इति । युक्ति० ५७. जुत्तोति सजोगिजिणो अणाइणिहणारिसे उत्तो। ८. अत्र साख्याचार्या आहुः---निर्गुण ईश्वर: सगुणानां ... गो. जीव० ६४. लोकानां तस्मादुत्पत्तिरयुक्तेति । गोड०६१. २३. अट्ठविहकम्मवियला सीदीभूदा णिरंजणा णिच्चा । ६. सांख्यतत्तकौमुदी, ५७. अटगुणा किदकिच्चा लोयगणिवासिणो सिया॥ १० यतीश्वरसिद्धी प्रमाणमस्ति, तदा तत्प्रत्यक्षचिन्ता -गो. जीव०, ६८. उपपद्यते । तदेव तु नास्ति । अनि०, १/९२ तथा २४. सिद्धि मे दिसंतु। तीर्थरभक्ति ८, तित्थयरा मे ५/१०-११. पसीयन्तु ।। तीर्थ०, भक्ति ६. ११. अनि०, १/६२. २५. सत्त्वं लघु प्रकाशकमिष्ट मुपष्टम्भकं चलञ्च रजः । १२. नारायणः कपिलमूर्तिः । सां०प्र०भा०, मंगलाचरण २. गुरु वरणकमेव तमः प्रदीपवच्चाऽतो वत्तिः।। १३. दीयतां मोक्षदो दहिः । वही ६. -सा० का०, १३.

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144