________________
१६ वर्ष ४५, कि०३
बनेकान्त
परिणति है। जैसा कि आप्तमीमांमा में आचार्य समन्त- दोषावरणयोहानिनि: शेषास्यतिशायनात्। भद्र ने कहा है
क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥४॥
अध्यक्ष, संस्कृत विभाग, देवागमनभोयानचामरादिविभूतयः ।
काशी हिन्दू विश्वविद्यालय, मायाविप्पपि दृष्यन्ते नातस्त्वमसि नो महान् ।,१॥
वाराणसी
सन्दर्भ-सूची १. अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
१४. न्यायकुमुदचन्द्र, पृ० १११-११४. बश्वरप्रेरितो गच्छेत स्वर्ग नरकमेव ॥
१५. श्वेताश्वतरोपनिषद्, १/६. -उद्धृत, गौडपाद टीका ६१ १६. महाभारत, १२/३०६/३६. आप्तपरीक्षा टीका पद्य २३, स्याद्वादमजरी,
१७. मयाध्यक्षेणं प्रकृति: सूयते सचराचरम् । पृ० ४१३-४१७.
-गीता, ९/१०. २. क्लेशकर्मविपाकाशयरपरामष्ट: पुरुषविशेष. ईश्वरः । अह कृत्स्नम्य जगतः प्रभवः प्रल यस्तथा। गीता ७/६.
---- योगसूत्र, १, २४. १८. ब्रह्मपुराण, १/३३, विष्णु पुराण, १/२/२६. ३. सां० का० ५७.
१६. तथा च वार्षगणाः पठन्ति प्रधानप्रवृत्तिप्रत्यया पुरु४. तत्त्वार्थसूत्र, ५, १-३, ३६ तथा ५, १७-२२.
षेणापरिगृह्यमाणादिसर्ग वर्तते । पुक्ति० १६. ५. उत्पाद्ययधोपयुक्त सत् । तत्वार्थसूत्र ५, ३०.
२०. पूर्वसिद्धमीश्वरासत्वम् । अनि०, ५/२. ६. बालगंगा परतिलककृत कारिका -
यदीश्वरसिद्धी प्रमाणमस्ति, तदा तत्प्रत्यक्षचिन्ता कारणमीश्वर मेके ब्रवते काल परे स्वभाव वा ।
उपद्यते । तदेव तु नास्ति । अनि०, १/६२. कथं निर्गणतो व्यक्तः कालः स्वभावश्च ।। सांख्यकारिका मे मूलन: उपलब्ध कारिका
२१. सांख्यकारिका, ५७ तथा उसकी टोकाये। प्रकृतेः सूकुमारतरं न किञ्चिदम्तीति मे मतिर्भवति। २२. केवलगाणदिवायर-किरणकलाउप्पणामिण्णाणो। या दृष्टाऽम्मीति पुनर्नदर्शनमुपैति पुरुषस्य ।।
णवकेवलधुग्गमसुजणिय परमप्पवबएसो।। -सां० का०,६१.
-गो. जीव० ६३. ७ तस्माद्युक्तमेतत्पुरुषविमोक्षार्था प्रकृतेः प्रवृत्तिर्न चैनन्य- असहायणाणदंसणसहिओ इदि केवली हु जोगेण । प्रसग इति । युक्ति० ५७.
जुत्तोति सजोगिजिणो अणाइणिहणारिसे उत्तो। ८. अत्र साख्याचार्या आहुः---निर्गुण ईश्वर: सगुणानां
... गो. जीव० ६४. लोकानां तस्मादुत्पत्तिरयुक्तेति । गोड०६१.
२३. अट्ठविहकम्मवियला सीदीभूदा णिरंजणा णिच्चा । ६. सांख्यतत्तकौमुदी, ५७.
अटगुणा किदकिच्चा लोयगणिवासिणो सिया॥ १० यतीश्वरसिद्धी प्रमाणमस्ति, तदा तत्प्रत्यक्षचिन्ता
-गो. जीव०, ६८. उपपद्यते । तदेव तु नास्ति । अनि०, १/९२ तथा २४. सिद्धि मे दिसंतु। तीर्थरभक्ति ८, तित्थयरा मे ५/१०-११.
पसीयन्तु ।। तीर्थ०, भक्ति ६. ११. अनि०, १/६२.
२५. सत्त्वं लघु प्रकाशकमिष्ट मुपष्टम्भकं चलञ्च रजः । १२. नारायणः कपिलमूर्तिः । सां०प्र०भा०, मंगलाचरण २. गुरु वरणकमेव तमः प्रदीपवच्चाऽतो वत्तिः।। १३. दीयतां मोक्षदो दहिः । वही ६.
-सा० का०, १३.