Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 12
________________ अनाथिमुनि ॥ कल्पितम् । अतोऽत्र मूलमूत्रस्योत्तराध्ययनस्य विंशतितमेऽध्ययनेऽशरणभावनोपरि निदर्शितमनाथिमुने निदर्शनं युज्यते ॥ तद्यथाराजगृहीनामा नगरी । यत्र दण्ड-बन्धन-ताडन-मदच्छिद्रविलोकनाग्रुपद्रवो नाऽऽसीत् । यदुक्तं 'छोषु दण्डश्चि'कुरेषु बन्धः, शारीषु 'मारिश्च मदो गजेषु । हारेषु वै छिद्रविलोकनानि, कन्याविवाहे करपीडनंच ॥१॥प्रा० तत्र श्रेणिकनामा भूपतिः। किं विशिष्टः सः ? यतः "धर्मशीलः सदा न्यायी, पाने त्यागी गुणादरः। प्रजानुरागसम्पन्नो, राजा राज्यं करोति सः ॥२॥प्राप्तम् ॥ तस्य मण्डितकुक्षिरित्यभिधानेनाऽऽरामः । स तु नव्यवृक्षवल्ली मण्डपादिमण्डि तोऽनुपमः शोभते स्म ॥ एकदा श्रेणिक भूपः सपरिवारो मण्डितकुक्ष्युपवनमभ्यगच्छत् । उद्याने भूभृति प्रविशति सत्येव तस्यहर चरित्रम् १ दृष्टान्तम् । २ इन्द्रवज्ञावृत्तम् । ३ केशसमूहे । ४ सोगठी। ५ ताडनम् । ६ अलङ्कृतः । * अनुष्टुप् । Shree SudharmasanGyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40