Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 17
________________ १५ गम्यतां, विलसतु श्रीमान् संसारविलास" मिति ॥ मुनिना गदित "हे नृपाल ! पश्चात्त्वं मामामन्त्रयस्व, अनाथिमुनि । प्रथमं तु त्वं स्वात्मानमेव विचारये" ति ॥ श्रेणिकनृदेवोऽभणत् “ किमत्र विचारणीयं मया ?। पूर्ण मे सामर्थ्य, पर्याप्ता मम समृद्धिः, पुन फैन केनाऽपि रिपुणा सह योद्धं मेऽलं बलम् । कदाचन भवतां कश्चिदरिः स्यात्तर्हि तस्माद्भवतां रक्षणायाऽप्यह शक्नोम्येवे" ति ॥ मुनिराचष्ट " नराधिप ! शान्तो भव शान्तो भव ! बहु भाषसे त्वम् । विचारसीमोल्लङ्घयते त्वया । अभिमानस्याऽऽवेशेन प्रमुह्यते त्वया । आस्तां ममाऽरे में रक्षण, परं ते विद्विषः स्वात्मत्राणार्थमपि नास्ति तब शक्तिः । मम तव चोभयोरप्याऽऽवयो विपक्षसमक्षं त्वं दीनोऽसि । अतोऽहं तुभ्यं प्रकाम कथयामि यद् यथाऽहमनाथोऽभव तथा त्वं स्वयमप्यनाथ एवाऽसि । त्वमात्मनाऽनाथः सन्त्रपरस्य नाथो भवितुं कथं शक्ष्यसी" १ ति॥ श्रेणिकनरेन्द्रोऽब्रवीत् “कियन्मे सैन्य, कियद् मे बल, कियती च मम प्रख्याति ? स्तयूयं नाऽभिजानीयात, तेनैव मदुपर्यनाथताया मिथ्याऽऽरोपमारोपयत । हे महाराज ! श्रूयतां, मम सेनायां त्रयस्त्रिंशत्सहस्राणि इस्तिनां, त्रयस्त्रिंशत्सहस्राणि घोटकानां त्रयस्त्रिंशत्सहस्राणि स्यन्दनानां त्रयस्त्रिंशत्सहस्राणि च दूर तिष्ठतु । २-३ शत्रु-। चरित्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40