Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 35
________________ श्री अनायिमुनि । मिति च स्तुत्वाऽथ श्रेणिकमहीधर स्ततः प्रस्थितः॥ भव्यात्मनामवबोधार्थ सनाथः सबपि “अनाथी" इत्यभिज्ञानेनोपलक्षितः स मुनिरपि महीमण्डलेऽनेकभव्यजीवान प्रतिबोध्याऽऽन्तरषडरिपु-कामक्रोधमदलोभरागद्वेषात्मकान् विजित्य प्रान्ते निर्भयं सिद्धपदं पाप ॥ तत्र स्थिताः सिद्धजीवाः किं विशिष्टाः ? । यदुक्तम् अरूपा अपि प्राप्तरूपाः प्रकृष्टा, अनंगाः स्वयं ये त्वनंगप्रमुक्ताः । अनन्ताऽक्षरा श्चोज्झिता ऽशेषवर्णाः, स्तुमस्तान् वचोऽगोचरान् सिद्धजीवान् ॥१८॥प्रा०॥ ययोरियती समृद्धिस्तथा बृहद्राज्यमासीत्तथापि तौ गुणसुन्दराख्येभ्य"पुत्रश्रेणिकनृपसदृशावपि यदाऽनाथावास्तां तदा पामरजनैः "वयं सनाथाः" इति वक्तुं कथं युज्यते ॥ महाव्रतधरास्तीव-तपशोषितविग्रहाः। १ अन्यत्रचलितवान् । २ वंशस्थवृत्तम् । ३ अक्षराः-गुणाः। ४ उज्झित वर्जित- । ५ इभ्यधनिक-। ६ अनुष्टुप । चरित्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40