Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 33
________________ अनाथिमुनि न केवलं नश्यति चेह लोक स्तस्याऽपरः किन्तु भवो विनष्टः ॥१५॥प्रा०॥ कः साधुः सनाथः सन् मोक्ष गच्छति ? । यतःनिरास्त्रवं संयममात्मबुद्धया, प्रपाल्य चारित्रगुणान्वितः सन् । क्षिप्त्वाऽष्ट कर्माण्यखिलानि साधु रुपैति निर्वाणमनन्तसौख्यम् ॥१६॥प्रा०॥ भाषस्वाऽधुना हे भूपते ! यदि चेन्मदीयवचनान्यसत्यानि तर्हि तानि प्रत्याकर्ष याम्यहम् ॥ श्रेणिकमहीक्षिता व्याकृतं “भो ! कृतकृत्यमुने ! युष्मद्वाक्यानि सत्यानि सन्ति । ममैव प्रमादोऽयम् । विश्वसिमि भवदचोऽतः परम । अनया रीत्या वह स्वयमप्यनाथोऽस्मि । मया मत्सम्पत्तथैव गर्व: कतः।मरणरसपत्न समक्ष कियत्यपि समृद्धिः कियत्यपि सत्ता वा तुच्छायते । भवानेको दृढवैराग्यवांस्त्यागिपुरुषश्चाऽस्ति । चरित्रम् ३१ १ कथितम् । २ -शत्रु-। 18A Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40