Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
अनाथिमुनि
तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ॥१९॥प्रा०॥
॥ उपसंहारः॥ यस्याऽगारे विपुलविभवः कोटिशो गोगजाऽश्वा, रम्या रामा जनकजननीबन्धवो मित्रवर्गाः । तस्याऽभून्नो व्यथनहरणे कोऽपि साहाय्यकारी, तेनाऽनाथोऽजनि स च युवा का कथा पामराणाम् ? ॥१॥
॥ भावनाशतकम् ॥ भावार्थ:
यस्याऽगारेऽगणिता लक्ष्मीरोसीद, यस्याऽङ्गनेऽगण्यानि करितुरिरथवाहनादीन्यासन् , मनोरमा नार्यपि सानुकूलाऽऽसीत्, पितरौ बन्धवः कुटुम्बिनः परिजनादयश्चापि यस्य बहवोऽभवन , तथापि गुणमुन्दरस्य
चरित्रम्
१ प्रवहणवत् । २ मन्दाक्रान्तावृत्तम् ।
३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 34 35 36 37 38 39 40