Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 37
________________ अनाथिमुनि ॥ (अनाथिमुनेः पूर्वावस्थाया नाम) वपुसि यदाऽतुला वेदना समुत्पन्ना तदा सतां तेषां द्रविणविभक्तृणां सम्बन्धिनामपि न कोऽपि तस्य पोडां विभक्तुं सहायोऽभवत् । हन्त ! कीदृशेयं स्वार्थ वृत्तिः!। अतस्तेन युवकेन खलु निश्चित यदेतावति कुटुम्बे सत्यपि किलाऽहमनाथ एवाऽस्मि ! न कोऽपि मे नाथ इति ॥ भो ! भव्या ! एकस्य कोटिध्वजधनिकस्य पुत्रोऽपि यदाऽनाथ एवाऽगण्यत तदाऽन्येषां पामराणां तु का कथा ?॥ ॥ अन्तिमवचनम् ॥ यथाऽनाथिमुनिः प्राप, सनाथतां तथा जनाः । भवन्त्वनाथतो नाथा, भव्याः ! स्वात्मपरात्मनाम् ॥१॥ ॥प्रशस्तिः ॥ श्रीकर्मसिंहोऽभवदत्र सूरिः, प्रौढप्रभावी गुरुसम्प्रदाये । तच्छिष्यनागेन्दुगुरुः समस्ति, कच्छारव्यदेशे युवसूरिराजः ॥१॥ १ अनुष्टुप । २ इन्द्रवजा । चरित्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40