Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 15
________________ श्री अनाथिमुनि १३ 'मुनिराह महाराज!, अनाथोऽस्मि पतिर्न मे। अनुकम्पाकराऽभावात् , तारुण्येऽप्यातं व्रतम् ॥४॥ प्रा०॥ मुनिना प्रतिभाषितं "हे भूमिपाल !न मयि काचिदाऽऽपत्तिरापतिता तथैव न केनापि सह कलिरपि समजायत । गृहसामे केवलमेक एव हेतुरस्ति स च मेऽनाथता, अर्थान मे कोऽपि नाथः-त्राणः-शरणो वाऽऽसीदतोऽहं गृहाश्रमेऽवस्थानमयुक्तमजान " मिति ।। श्रेणिकभूमीश्वरोऽपृच्छत् “किं भवाननाथ आसीत् ? । भवदाश्रयदाता भवद्रक्षको वा कोऽपि जनो नाऽमिलदि" ? ति ॥ ___ मुनिराह " अथ किं, अहमनाथोऽभवमि" ति ॥ श्रेणिकनृपोऽवदन " मया तु न सम्भाव्यतेऽदः । यतः __ वर्णादिनाऽमुना साधो !, न युक्ता ते ह्यनाथता !। ईदृक् श्रीमतां सौन्दर्य, मोहन चौजः सन्त्यपि न कोऽपि भवदाश्रयदाता तदहं कथं मन्ये । तथापि | १ अनुष्टुप् । २ अनुष्टुप् , पूर्वार्धः । चरित्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40