Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 20
________________ श्री 18 समयो गमितः / दुःखमापदा कीरग्वस्तु स्यात् ! नाऽहं तदप्यबोधम् / ममाऽन्ये भ्रातरो भगिन्यश्चाऽऽसन् / कदापि अनायिमनि केनापि कारणेन तेषां कोऽपि मां नाऽदुनोत् // युवावस्थायामेकेन यूना सह मम सख्यं जातम् / प्रसहमहं मम मित्र चोभावावां द्विघटिकाकाल संगतःघुपाविशाव, शास्रविनोद वार्तालापं चाऽकुर्बाव / यदुक्तम् काव्यशास्त्रविनोदेन, कालोगच्छति धीमताम् व्यसनेन च मूर्खाणां, निद्रया कलहेन च प्रा०॥ मत्सखा मदने सदैव कथामसङ्गे वैराग्यकथां कुर्वाणोऽकथयद यद भो ! गुणसुन्दर ! अस्मॅिलोके सर्वे भोगादिपदार्था भयान्विताः सन्ति / तथैव सम्बन्धिनः सर्वेऽपि स्वार्थ वृत्तय एव भवन्ति / किन्तु परम सौख्यद म निर्मयच मात्र वैराग्यमेवाऽस्ति / यदुक्तम् भोगे रोगभयं कुले 'च्युतिभयं वित्ते नृपालाद्यं, मौन्ये दैन्यभयं बले रिपुभयं रूपे जराया भयम् / 1 सङ्गतौ एकत्र सम्मिलितौ / 2 शार्दूलविक्रीडितवृत्तम् / 3 संयोगवियोगादि नाशभयम् / चरित्रम् 18 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40