Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 25
________________ अनाथिमुनि | इति । वेदोऽभाषत “ न मे 'द्रविणेन प्रयोजन, अहं तु परमार्थ एव भेषज करोमि । मत्सकाशं सन्तीदृशाः सिद्धा औषधयो, यन्मया यस्य रुग्णस्य चिकित्सा कृता स कोऽपि मत्तो निरामयीभूतो न गत इति न किन्तु निरातङ्की भूत्वैव गतः । तथापि न मया कस्मादपि वित्तमादत्तम् । गम्यता, निरूपयामि प्रथम तु युष्मत्तनयतनु मिति पोच्य स मत्समीपमागत्य ममाडी स्वपाणौ गृहीता, मावदच "हे श्रेष्ठिन् ! तवाऽस्य तनुजस्य नाऽस्ति कोऽपि रोगः, किं चाऽमुष्य तु भूतोपसर्ग एवाऽस्ति । एकेन व्यन्तरेण गृहीत एष" इति । मज्जनकेन प्रोक्त भो ! वैदराज ! तस्य प्रतिकारोऽपि भवत्सकाशे तु भवेदेवे" ति ? वैदोऽवदद् "ओम् , अस्त्येव, किन्तु न सन्ति तस्याऽनेक उपायो" इति । मत्तातेनोक्तं किं कार्य प्रभूतोपायै रेकस्त्वस्त्येव ? एतेनैव यदि चे द्रुजा प्रशाम्येहि किमुताऽन्येषामावश्यकते" ? ति ॥ एक उपायोस्ति त्वमोघः,५ परं......" इति भाषमाणो वैद्यो व्यरमत । मम पित्राऽऽचष्टं “पुनः, परमिति किं तदू? व्याकुर्वाणः कथं विरमति भवानि" ? ति । भिषजोदित “स उपायो दुराराध्योऽस्ति । अमुनोपायेन भवत्सूनो यन्तरप्रवेश निष्कासयितुं क्षमोऽस्मि, परन्तु ताम्रजमादातुमन्य एको मानवः सनद्धा चरित्रम् १ द्रव्येण । २ रोगिणः । ३ परीक्षे । ४ रोगः । ५ सफलः । ६ समर्थः । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40