Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
भी
अनाथिमुनि
॥ भवेत् । स व्यन्तरोऽतीव दुष्टो जीवग्राहकोऽस्ति। एकमुद्धरामि तदा तस्मै प्रतिमर्तु मन्येनैकन जनेन सन्निहितेन भाव्य" मिति॥
एतदाकर्ण्य क्षण तु सर्वेऽपि विचारोदधौ निमग्ना अतिष्ठन् । तेषां केचित्तु मेनिरे यदयं चिकित्सको वातुलो जल्पको वाऽस्त्येवेति । एवं विषं कथं भवेत् । अस्तु पश्यतु तावत् ! किं भवतीति ? मनसि ध्यात्वा ते वैद्य कथयन्ति स्म “ हे भिषग्राज ! यूयं गुणसुन्दरांगाद् गदं बहिष्कुरुत, पश्चायं कथयिष्यथ स तं ग्रहीतुमुद्युक्तोऽस्ति । वयं सर्वेऽत्रैव सनद्धा स्तिष्ठाम" इति । भिषगवक "पश्चात्तद्विकत भवद्भिन शक्ष्यतेऽतो विचार्य व ५व्याकुर्याते" ति। सर्वे बभाषिरे "बाढ, वयं विचार्य व वच्म" इति ॥
इयत्मतिपाद्याऽथ वैद्यराजेन मम वासगृहात्मर्वे ऽपि बहिनिष्कासिता, द्वाराणि च पिधत्तानि । मद्वषसि सूक्ष्ममेकं वस्त्रमाच्छाद्य स्वयं मन्त्रजापं कश्चित्कलनः । क्षगान्मम देहे प्रस्वेदो जातश्चेलं च समग्रं क्लिन्नम् । एकस्मिन् ८काचकरके रतदम्बरमापीड्य पुन मदेह आच्छादितम् । एवमेकारं द्विकृत्वस्त्रिश्च तनिष्पीडितं, तेन तत्काचपात्रं पूर्ण स्वेदरूपरोगेण पूरितम् | अहमथ पूर्णतया प्रणष्टव्याधिलब्धसमाधिकोऽभवम् ॥
१ तत्परेण । २ रोगम् । ३ तत्पराः । ४ मिथ्याकतु ५ ब्रूयात् । ६ वस्त्रम् । ७ आर्द्रम् । ८ प्यालो । ९ वस्त्रम् ।
चरित्रम्
E
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40