Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
श्री
अनाथिमुनि
वैया वदन्ति कफपित्तमरुद्विकारान् , नैमित्तिका ग्रहकृतं प्रवदन्ति दोषम् । भूतोपसर्ग इति मन्त्रविदो वदन्ति,
कमेव शुद्धमतयो यतयो रणन्ति ॥११॥सुभाषित०॥ स्वैश्चिकित्सकादिक विविधाऽगदैश्चिकित्सा कृता किन्तु न काचित्पशान्ति र्जाता। "अन्थिक भूतविदादयश्चाऽपि सर्वे क्लान्ताः प्रयाताश्च स्वस्वस्थान, परन्तु न केऽपि मद्वेदनशमनशक्ता अभवन् ॥
प्रभूतकालो व्यतीतः । असह्यवेदनामनुभूयाऽहं तु कातरो जातोऽचिन्तयं च यदस्मात्तु मरणं वरमिति !। समजना अपि सर्वे खिनाः। दिवा "नक्तं च ममाऽत्याक्रन्दै हे न कोऽपि स्तोकामपि शान्ति प्राप्तवान् ।।
ईगवस्थायां कश्चिदेकः परदेशीयश्चिकित्सकस्ता समागतः। स यथा दर्शनीयस्तथैव विचक्षणोऽप्युपालक्ष्यत । मत्पित्रा स भिषगाकारितः कथितं च “मत्पुत्रस्य व्यापिं हरतु, भवतेऽहमभिमतं द्रव्यं प्रदत्स्य"
१ वसन्ततिलका ।:२ बदन्ति । ३ वैद्यादिकैः । ४ रोगपरीक्षा, उपचारो वा । ५ ज्योतिर्विदः । ६ दिवसे । ७ रात्रौ। ( वैद्यः । ९ इप्सितम् ।
चरित्रम्
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar Umara, Surat

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40