Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 28
________________ W अनाथिमुनि | २६ ममाऽर्धाङ्गनया लघुडिम्भपालनछप प्रकटित "मत्ते ऋते नैतानि मे बालानि जीवन्ति । यदि मे वल्लभो जीवति तदाऽहं बहुमूल्यानि मदाभूषणान्यर्पयामी" ति ॥ भ्रातरस्तेषां स्त्रीभि निरुद्धाः । मम स्वसः स्वकीयभारो न्यरुन्धन् । अन्ये सम्बन्धिनः केचिन्मलोत्सर्गव्याजेन, केचित्त किञ्चिदन्यकार्य मिषेणैवं सर्वेऽपि पलायिताः। अन्ते मम व्याधेः करको भिषजा ममोपर्येव सिक्तस्तेनाऽहं पूर्व वदेव पुना रोगग्रस्तो जातः, परमदारुणवेदनां चान्वभवम् । ततश्चिकित्सकोऽप्यन्यत्राऽपैत् ॥ एतस्मिन समये मम मित्रवाक्यमहमस्मरम् । परमार्थतः ! संसारस्वार्थिसम्बन्धो मया चेतसि सम्यग् ज्ञातः ॥ यदुक्तम् कृतं युद्ध भ्रात्रा भरतविभुना बाहुबलिना, पितु र्घातं चक्र बत ! कुमतिना कूर्णिकनृपः । कृताऽहो ! चुल्लिन्या तनुजहनने स्फारकुमतिः, सुरीकान्ता राज्ञी स्वपतिमपि हा ! मारितवती ॥१२॥ १ शिखरिणी। चरित्रम् २६ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40