Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
भिषजा कपाटा अपाताः, सर्वेऽपि चान्तराहूताः। २धर्म जलपरिणत गदमल्ल ३ हस्ते लात्वा वैयेन अनाथिमुनि
गदित “पश्यन्तु ! भो ! अयं भवत्पुत्रका सम्पूर्ण तया नीरुजो जातः। तस्याऽखिल ४आतङ्कोऽस्मिन्. ५मल्लके संगतोऽस्ति । प्रकाशयन्तु, रोगभृतमिम करकमधुना पातुं क इच्छती" ? ति वैदोऽघोषयत् ॥
मम जनक जननी सहोदर सोदरीभ्रातृजायादीन् सर्वान् पृथक पृथगाकार्य रोगभृत मल्लकमापातुं वैद्यः कथयांचकार, किन्तु हे नरदेव ! तन्मल्लस्थितप्रवाहिपदार्थः क्षारनिष्कर्ष इवोच्छलनाऽऽसीत्तदा तस्माद् धूमाग्निज्वालासमाचिरुद्गारः प्रादुर्भवनाऽऽसीत् , तेन कारणेन तत्पाने महत्कष्टं मत्वा न कोऽपि साहस चकार ।।
मजनक उदगिरद् यथा-"करकस्थरोगपानं तु करोम्यहं किन्त्वापणव्यवहारः समग्रोऽपि मदायत्तो वर्तते । तत्पानानन्तरं व्यथापीडितोऽहं न तद्व्यवहरणे किञ्चिच्छक्नोमि । अन्यथा मम पुत्रार्थ प्राणान् विहाय 1 मे सर्वस्वमपि दातुमहमुद्यतोऽस्मो" ति ॥
मज्जनयित्री प्रोक्तवती “गुणसुन्दरस्य जनयितुस्तनुरुपतराऽस्ति, ततो मां विना न कोऽपि तां परिपालयितुं शक्तो भवेत् । अतो मरणादन्तरेण मे सर्व मपि १०शुल्क दातुमहं शक्नोमी" ति ॥
। चरित्रम्
१ उद्घाटिताः । २ स्वेद- | ३ प्यालो । ४ रोगः । ५ प्यालो । ६ भगिनी-। ७ तेजाब । ८ अकथयत् । ९ ममाऽधीनः । १० स्त्रीधनम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40