Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah

View full book text
Previous | Next

Page 19
________________ अनाथिमुनि 17 श्रेणिकनरवरेण प्रोक्तं "न मे कोऽपि विक्षेपः। अहं तद्वत्त धृया श्रोतुं सन्निहितोऽस्मि श्रावयत्वतो भवानि" ति // श्रमणस्तच्छावयति, यथा-हे नरनाथ ! मम चरित्र स्वमखेन मया वर्णनीय तदात्मश्लाघारूपमे सनाथाऽनाथयो यथार्थ स्वरूपं बोधयितु तथा विधानाहते नाऽस्त्यऽन्योपायः॥ कौशाम्बीनगरीवास्तव्यः प्रथमतोऽहम् / धनसञ्चयो नाम्ना मम पिता / कौशाम्बीपुर्या स एकः सुगृहीत गृहस्थोऽस्ति / राजकुले प्रजावर्ग चोभययो मम पिताऽतीव माननीयोऽस्ति / मम पितु निधावगण्या श्रीरस्ति / किं बहुना तस्य निधेरये साम्राज्यस्य निधानमपि तृणायते / एवंस धनदोपमः समृद्धः सन्नपि सत्सङ्गपरायणोऽस्ति। "संसारश्रान्तदेहस्य, तिस्रो विश्रामभूमयः / अपत्यं च कलत्रं च, सतां सङ्गतिरेव च ॥७प्रा०॥ पुराऽहं किल गुणसुन्दर इति नान्ना विश्रुतोऽस्मि / अहं बाल्ये प्रभूतप्रभुताश्रीमत्तातले संरक्षितः सन् वृद्धिंगतः, पठितः, कुलीनकन्यया च सह परिणीतः। तावत्काल तु मया केलिक्रीडाभ्रमण-भोगविलासादिकेनैव 1 तत्परः / 2 सुप्रतिष्ठितः / 3 प्रसिद्धः / * अनुष्टुप् / चरित्रम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40