Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
युष्मत्कयन कदाचित् सत्यमस्तु, तदा हे भाग्यशेखर ! युष्याकमाश्रयदातू रक्षकस्य वाऽस्त्यावश्यकता?। तादृशः अनाथिमुनि 11 कोऽपि शरणदः प्राप्यते तदा किं भवान् स्वीकुर्यात्त"? मिति ॥
मुनिः प्राह "किं ने" ति ?॥ श्रेणिकनृपतिरभाषत___तदा हि ते त्वनाथस्य, नूनं नाथो भवाम्यहम् ॥५॥प्रा०॥
सुन्दरं सर्वथा तहिं तु, मम सार्धमागम्यताम् । भवत्यहमतीव स्निह्यामि ! श्रीमन्तं मया सहैवाऽहं स्थापयिष्यामि, सर्वथा संरक्षयिष्यामि, श्रीमतश्चाऽहं नाथो भविष्यामि । सर्वथा भवदोयमनोरथान् सर्वान पूरयिष्यामि । भवदिष्टं प्रासाद भवते समर्पयिष्यामि, धनधामकामादीनि च विविधानि साधनान्यहं प्रपूरयिष्ये। अतः परं किमस्ति न्यूनम् । अतः
भोगान् भुंक्ष्व यथास्वैरं, साम्राज्यं परिपालय ।
यतः पुनरिदं मर्त्य-जन्माऽतीवसुदुर्लभम् ॥६।प्रा०॥ १ अनुष्टुप, उत्तरार्धः।
चरित्रम्
Shree Sudharmall
H Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40