Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
श्री
दुरावस्थि तस्यैकस्य पादपस्याभिभुखं पतिता। तत्र तरोरधः किञ्चित्तेजोमयस्वरूपं दृष्टिपथमायातम् । कम्येदं अनाथिमुनि 1
PH तेजस्विस्वरूपमिति ? जिज्ञासाऽजनि, तेन भूपालस्य वाहिनी तदभ्यसरत् । यथा यथाऽग्रेऽगच्छत्तथा तथा नृपते
मानसे विचारोमयः परिवर्तिताः। प्रथम तु दुरतो दृश्यमानं वस्तु काचिद्दिव्याकृतिरियमिति सोऽतर्क यत्, किन्तु 8 समीपं गतेन तेन भूधवेन ज्ञातं यदयं तु मनुष्योऽस्ति । किं च तस्य सौन्दर्य ममानुषमस्ति ॥ यथा
अहो ! आर्यस्य वै रूप-महो! लावण्यवणि का !!
अहो! 'सौम्यमहो! क्षान्ति-रहो ! भोगेष्वसङ्गता ॥३॥प्रा०॥
का तस्याऽऽकर्ष काऽऽकृतिरस्ति ?!। अहो ! का तस्य देहदीप्तिरस्ति ?! | के मनोहरे तस्येक्षणे स्तः!! । तस्य पाटलौ गण्डपिण्डौ तथैवाऽर्धचन्द्राकारं च ललाट प्रेक्षकस्य विस्मयजनकानि सन्ति । न केवलं तस्याऽऽकृतिरेव सुरम्याऽस्ति परं "आकृतिर्गुणान् कथयती"ति न्यायानुसारेण तस्य गुणा अपि तादृशा एव भासन्ते । तस्य शान्ता मूर्तिः समाधिदशा चाऽपि तादृशे एवोत्कटे स्तः। परन्तु कोऽयं पुरुषः ? ईहक शरीरसंपत्ति युवावस्था च सत्यावपि तस्याऽन्तिके भोगसाधनानि कानिचित् कथं न दृश्यन्ते । तस्य समीपं वस्त्राऽऽभूषणानि, सेवकभृत्या,
चरित्रम्
१ सैन्यम् । २ अलौकिकम् । ३ अनुष्टुप् । ४ सौन्दर्य । ५ वेषः । ६ शान्तिः ७ नेत्रे । ८ गुलाबी ।
Shree Sudharma
Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40