Book Title: Anathimuni Charitram
Author(s): Nagchandrajitswami
Publisher: Virchand Lalchand Shah
View full book text
________________
॥नमः श्रमणाय भगवते महावीराय ॥
अनाथिमुनि
॥श्री अनाथि-मुनेश्चरित्रम् ॥
॥ मङ्गलाचरणम् ॥ . प्रभुं वीरं नमस्कृत्य, सज्ज्ञानधारकं गुरुम् ।
कुर्वे वैराग्यपूर्णा हि, मुनेरनाथिनः कथाम् ॥१॥ अनाथः क उच्यते ? यस्याऽन्तिके जीवनस्येष्टवस्तुमाप्तेरथवा भोगविलासप्राप्तेः साधनान्यपूर्णानि, यस्य च रोगदारिद्रयाद्यापत्समये सहायः स्वजनपरिजनादिः कोऽपि सम्बन्धी नास्ति, तत्त्वतः, स त्वऽनाथ एव गण्यते, किन्तु यस्याऽधीनानि तानि कामभोगसाधनानि सन्ति सोऽत्राऽनाथ:-अशरण इति कथमुच्यते ? अत्र शंकास्थानमेतत् । तां शङ्का निरसितुमत्र दृष्टान्तस्याऽऽवश्यकताऽरित । तदपि सिद्धान्तसम्मतमेव न तु मनः
चरित्रम्
१ अनुष्टुप् ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar Umara, Surat

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40