________________
१५
गम्यतां, विलसतु श्रीमान् संसारविलास" मिति ॥ मुनिना गदित "हे नृपाल ! पश्चात्त्वं मामामन्त्रयस्व, अनाथिमुनि ।
प्रथमं तु त्वं स्वात्मानमेव विचारये" ति ॥
श्रेणिकनृदेवोऽभणत् “ किमत्र विचारणीयं मया ?। पूर्ण मे सामर्थ्य, पर्याप्ता मम समृद्धिः, पुन फैन केनाऽपि रिपुणा सह योद्धं मेऽलं बलम् । कदाचन भवतां कश्चिदरिः स्यात्तर्हि तस्माद्भवतां रक्षणायाऽप्यह शक्नोम्येवे" ति ॥
मुनिराचष्ट " नराधिप ! शान्तो भव शान्तो भव ! बहु भाषसे त्वम् । विचारसीमोल्लङ्घयते त्वया । अभिमानस्याऽऽवेशेन प्रमुह्यते त्वया । आस्तां ममाऽरे में रक्षण, परं ते विद्विषः स्वात्मत्राणार्थमपि नास्ति तब शक्तिः । मम तव चोभयोरप्याऽऽवयो विपक्षसमक्षं त्वं दीनोऽसि । अतोऽहं तुभ्यं प्रकाम कथयामि यद् यथाऽहमनाथोऽभव तथा त्वं स्वयमप्यनाथ एवाऽसि । त्वमात्मनाऽनाथः सन्त्रपरस्य नाथो भवितुं कथं शक्ष्यसी" १ ति॥
श्रेणिकनरेन्द्रोऽब्रवीत् “कियन्मे सैन्य, कियद् मे बल, कियती च मम प्रख्याति ? स्तयूयं नाऽभिजानीयात, तेनैव मदुपर्यनाथताया मिथ्याऽऽरोपमारोपयत । हे महाराज ! श्रूयतां, मम सेनायां त्रयस्त्रिंशत्सहस्राणि इस्तिनां, त्रयस्त्रिंशत्सहस्राणि घोटकानां त्रयस्त्रिंशत्सहस्राणि स्यन्दनानां त्रयस्त्रिंशत्सहस्राणि च
दूर तिष्ठतु । २-३ शत्रु-।
चरित्रम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com