Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ मार्च २००८ ॥४३॥ तत: कायद्वारोपरि पदमशब्दं प्रथमतस्ततोऽस्पर्श तस्मादरसमथ चाऽरूपमपरम् । अगन्धं चैतस्मादकुलममलं चापि परतस्तदूर्ध्वं चाऽनन्तं समरसमतश्चापि सहजम् ॥४२॥ नित्यं ज्ञानं शिवपदं निरञ्जनपदं तथा । शक्तिपदं चाऽऽदिपदं तदन्ते परमं पदम् शरीरमेतत् किल देहभाजां स्यादात्मतालैः प्रमितं चतुर्भिः । सूक्ष्मं तु तालार्द्धमधो विवृद्ध-मूर्वं तु तालेन महद् वदन्ति यदत्र मातृप्रतिमापि धात्री 'गतः क्षतानामपि भूरुहाणाम् । शिखाग्ररोधाद् विदधाति नाशं सूक्ष्माङ्गनाशः स्फुटमत्र हेतुः ॥४५॥ अधः शरीरस्य ततः स्थितानि स्थानानि चत्वारि विचारितानि । अशब्दधामप्रभृतीनि मूर्नोऽप्यूचं पुनः सप्तदशोदितानि ॥४६॥ इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने योगशास्त्रे स्थानप्रकरणं प्रथमं समाप्तम् ॥ ॥४४॥ ॥४८॥ नैरन्तर्य स्थानकानुक्रमस्य, ब्रह्मग्रन्थौ कथ्यमाने नहि स्यात् । तस्मादेतन्नाडिकानां स्वरूपं, स्थानव्यक्त्या साम्प्रतं कीर्तयामः ॥४७॥ भवन्ति देहे दश मूलनाञ्यः प्रत्येकमेतासु वसन्ति भेदाः । द्वाभ्यां शताभ्यामधिकाः सहस्राः, सप्त स्फुटस्थाननिवेशभाज: इडोत्तरस्यां दिशि भाति तस्यां पुरो यशा पृष्टगता कुहू: स्यात् । . वामेषु नाशापुटकान्त-नेत्र-श्रोत्रेषु तासां क्रमशः प्रवाहः स्फुटतरपरिरम्भा नासिकान्ते नितान्तं कलयति किल केलि पिङ्गला दक्षिणेऽस्मिन् । ॥४९॥ १. धात्री यतक्षता० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39