Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 38
________________ मार्च २००८ यो विश्वकर्मपरिकर्मभिरात्मदेह - प्रासादमादरपरः स्थिरमादधाति । स श्रीसमुच्चयमनिन्द्यमगण्यपुण्य-प्रागल्भ्यलभ्यमधिगच्छति नित्यमेव ॥ ४१ ।। २७६ इतिश्री आनन्दसमुच्चयाभिधानं श्रीयोगशास्त्रं समाप्तम् ॥ श्रीः ॥ शुभं भवतु ।। ध्यानानि चतुरशीति ध्येयरूपाणि संख्यया । सप्ततिद्वयधिका नाड्यः सहस्त्रा वपुषि स्थिताः ॥ १ ॥ २७७ इमा मुख्या दश प्रोक्ताः प्राणादिवायवो दश । नव मन्त्राख्यचक्राणि चान्द्रयः कलाश्च षोडश ॥ २ ॥ २७८ कला द्वादश तिग्मांशोः पञ्चभूतस्य साम्यता । ब्रह्माण्डाचरणे सिद्धि - मुक्तिर्मोक्षपदे कमात् ॥ ३ ॥ २७९ उक्तं समुच्चयेनेदं शास्त्रे समुच्चयाभिधे । ज्ञेयं सदा सदाचारै - निविज्ञानसिद्धये ॥ ४ ॥ २८० इत्यानन्दसमुच्चयः समाप्तः ॥ तावद् भ्रमति नावार्थी यावत् पारं न गच्छति । सम्प्राते तु परे पारे नावया कि प्रयोजनम् ? एवं शास्त्रादावपि ॥ चले चित्ते वनं (धन) लोकः स्थिरे चित्ते वनं जनः । - परमात्मनि विज्ञाते मनो नौकूपकाकवत् . ॥ २ ॥ परपुंसि रता नारी भर्तारमनुवर्तते । एवं तत्त्वरतो योगी संसारमनुवर्तते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39