Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
मार्च २००८
यो विश्वकर्मपरिकर्मभिरात्मदेह - प्रासादमादरपरः स्थिरमादधाति । स श्रीसमुच्चयमनिन्द्यमगण्यपुण्य-प्रागल्भ्यलभ्यमधिगच्छति नित्यमेव
॥ ४१ ।। २७६
इतिश्री आनन्दसमुच्चयाभिधानं श्रीयोगशास्त्रं समाप्तम् ॥ श्रीः ॥
शुभं भवतु ।।
ध्यानानि चतुरशीति ध्येयरूपाणि संख्यया । सप्ततिद्वयधिका नाड्यः सहस्त्रा वपुषि स्थिताः ॥ १ ॥ २७७ इमा मुख्या दश प्रोक्ताः प्राणादिवायवो दश । नव मन्त्राख्यचक्राणि चान्द्रयः कलाश्च षोडश ॥ २ ॥ २७८ कला द्वादश तिग्मांशोः पञ्चभूतस्य साम्यता । ब्रह्माण्डाचरणे सिद्धि - मुक्तिर्मोक्षपदे कमात् ॥ ३ ॥ २७९ उक्तं समुच्चयेनेदं शास्त्रे समुच्चयाभिधे । ज्ञेयं सदा सदाचारै - निविज्ञानसिद्धये ॥ ४ ॥ २८०
इत्यानन्दसमुच्चयः समाप्तः ॥
तावद् भ्रमति नावार्थी यावत् पारं न गच्छति । सम्प्राते तु परे पारे नावया कि प्रयोजनम् ? एवं शास्त्रादावपि ॥
चले चित्ते वनं (धन) लोकः स्थिरे चित्ते वनं जनः । - परमात्मनि विज्ञाते मनो नौकूपकाकवत् .
॥
२
॥
परपुंसि रता नारी भर्तारमनुवर्तते । एवं तत्त्वरतो योगी संसारमनुवर्तते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39