Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
आकाराद् भवति मदः सतश्च मानः स्नेहः यात् प्रभवति शाक्षराश्च शोकः । खेदोऽपि स्फुरति युतो रितश्च लाभो देवर्णादरतिरतः समुज्जिहीते चात् संभ्रमो माक्षरतश्च घूर्णि: श्रद्धा पवर्णादुदयं प्रयाति ।
सन्तोषपोषश्च यतो णकाराद् ग्रन्थोपरोधो ललनाख्यचक्रे
॥६६॥ ११
||६८|| १३
श्रीतः सत्तां सात्त्विकोऽभ्येति भावो वर्णाद् भ्रंतो राजते राजसोऽपि । क्लीमित्यस्मात् तामसो मासलः स्या-देते चाज्ञाचक्रमाक्रम्य तस्थुः ॥६७॥ १२ हंत: कृपा स्फूर्जति सात् क्षमा च छादार्जवं धैर्यमतो दवर्णात् । विरागता धाच्च धृतिश्च फातो हर्षो वितो हास्यमतश्च रीतः रोमाञ्चो यो चवर्णात् पामाश्रुगितो सतः । स्थिरत्वं च गाम्भीर्यमपि दुवर्णात् कीवर्णादुद्यमः स्फुरति स्वच्छत्वमाविर्भवति र्त्तिवर्णा दौदार्यमूर्जस्वि भवेच्चवर्णात् । एकाग्रता प्रीत इतीह भावा: कलाश्रिताः षोडश सोमचके अतो मनश्चक्रमवेहि यत्र प्राच्ये दले भूतयुतिस्वभावे । श्लंवर्णतः सुप्त इवाग्निरूपो घ्नन्तश्च याम्ये तु रसोपयोगः घ्राणं गन्धवहात्मके वरुणदिक्पत्रे स्नुमित्यक्षरात् रूपं हैमिति वर्णतो जलमये स्यादुत्तरस्याः च्छ्दे । प्रैतः स्पर्शसमुद्भवः पुनरधः पत्रे पृथिव्यात्मके चैतस्योर्ध्वदले मरुत्पथमये शब्दप्रकाशो भवेत्
१. मुतो ।
२. दू घ्यागाश्रु० 1
१३
Jain Education International
॥ ६५ ॥ १०
For Private & Personal Use Only
॥ ७२ ॥ १७
इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे मन्त्रप्रभावप्रकरणां तृतीयं समाप्तम् ॥
॥६९॥ १४
॥७०॥ १५
॥७१॥ १६
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39