Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ मार्च २००८ ॥५९॥ ४ वीरानन्दोऽभ्युदयमयते नित्यमोङ्कारवर्णाद् योगानन्दः पुनरुदयति क्लीमिति व्यक्तवर्णात् ।।५७|| २ हां ही हूं हैं ह्रौं हः इत्यक्षरेभ्य: स्वाधिष्ठाने प्रश्रयानुक्रमेण । क्रौर्यं तस्माद् गर्वनाशोऽथ मूर्छा-ऽवज्ञा चाथ स्यादविश्वासभावः ॥५८॥ ३ ढुमित्यक्षरतः 'सुषुप्तिरुदये तृष्णा जमित्यक्षरादीर्ध्या दीमिति वर्णत: पिशुनता ड्मों वर्णतो जायते । लज्जा जीमिति वर्णतः प्रभवति च्छ्रे वर्णतः स्याद् भयं म्क्षेमित्यक्षरतो घृणाऽभ्युदयते दौंतश्च मोहो भवेत्। क्लीमित्यमुष्मादुदयेत् कषायः श्रीं वर्णतश्चापि भवेद् विषादः ।। इति क्रमेण प्रभवन्ति भावा दशापि चक्रे मणिपूरकाख्ये १६०॥ ५ भवति स इति वर्णाल्लौल्यभावप्रणाश: कपटमपि पवर्णाज्जृम्भते ठाद् वितर्कः । समुदयमनुताप:२ पर्युपास्ते मुवर्णाद्विरचयति रिवर्णः शश्वदाशाप्रकाशम् ॥६१|| ६ छाच्चिन्ता स्फुरति च वर्णतः समीहा मावर्णादथ समता मतश्च दम्भः । वैकल्यं तदनु यतो णतो विवेकोऽहङ्कारष्टत इति सन्त्यनाहतेऽमी ॥६२॥ ७ अ इ उ ऋ ल ए ओ अं रूपाः स्वराः प्रणवं ततः क्रमपरमथोगीथं हुं फुट ब(व)षट् परतः स्वधा । तदनु च परं स्वाहा तस्मान्नमश्च ततोऽमृतं तदिति सकलान् सूक्ष्मानम्भः स्वरान् परितन्वते ||६३।। ८ आतः खड्ज इती-श्व(स्व)रात्तु ऋषभो गान्धार ऊकारतः स्याद् ऋतोऽप्यथ मध्यम: स्फुटमथो लकारत पञ्चमः । ऐतो धैवत औ स्वरात् समुदयं धत्ते निषादो विषं वल्गन्त्यः स्वरतो बहिः पुनरमी चक्रे विशुद्धः स्वराः ॥६४|| ९ १. सुषुप्तमुदये । २. ०मनुरूपः । ३. दत्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39