Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ १६ "श्रीं श्रूं क्लीं" ॥ शाकिनी - भूतसम्भूतदोषग्रह-प्रेतसंघातशङ्काविषोपद्रवान् । पूर्वदष्टस्य सम्भावितां भारणां दारुणामप्यसौ दारयत्यादरात् ॥८९॥ ३३ (३४) ॥७ सोमस्य चके चरणद्वयोद्धर्वं न्यस्यन्नृजूत्तानितपाणियुग्मम् । स्मरन् दृशा शून्यमवेक्षमाणः प्रसन्नमूर्तिः कमलासनस्थः ॥९०॥ ३४ (३५) शीतांशुमण्डलमखण्डमनुस्मरन् यो मन्त्रं जपत्यवहितः सुहितान्तरात्मा । स व्याधिबन्धमखिलं च विषं निहन्ति सौभाग्यभाग्यमपि चाद्भुतमभ्युपैति ||११|| ३५ (३६) ८ "हंस छद" इत्यादि ॥ चक्रे मानसनामनि स्फटिकवद् ध्येयप्रभेदस्फुरन्नानावर्णविनिर्णये नयनयोः स्वैरप्रचारं दिशन् । स्वच्छन्दासनपाणिरुज्ज्वलमतिर्यो मन्त्रमुच्चारयेत् कार्याण्यार्यमनाः स नाम कुरुते दीप्तानि सौम्यानि च ||१२|| ३६ (३७) ॥९ "श्लं घ्नं" इत्यादि ॥ कायद्वारे नियमितमरुच्चारभाकारवन्ध्यं कुर्वन् वर्णाक्षरविरहितं ध्यानमध्यात्मनिष्ठः । प्राप्नोत्युच्चैरणिम-महिमाग्रेसरं सिद्धिजातं जाताभ्यासः परपदभवं वैभवं चाभ्युपैति मार्च २००८ इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे ध्यानभेदप्रकरणं चतुर्थं समाप्तम् ॥ अत्र त्रियामारमणः शरीर-माप्यायते षोडशभिः कलाभिः । प्रत्येकमुल्लासिगुरूपदेशै - स्तां कर्मभिर्निर्मलतां भजन्ति ॥ ९४ ॥ १ ||१३|| ३७ (३८) ११० तन्वती तनुधातूनां रूचं शङ्खविजित्वरीम् । कर्मत्रयकृतज्योति-तते शङ्खिनी कला ॥ ९५ ॥ २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39